Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 381
ऋषिः - नारदः काण्वः देवता - इन्द्रः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम - ऐन्द्रं काण्डम्
5

इ꣡न्द्र꣢ सु꣣ते꣢षु꣣ सो꣡मे꣢षु꣣ क्र꣡तुं꣢ पुनीष उ꣣꣬क्थ्य꣢꣯म् । वि꣣दे꣢ वृ꣣ध꣢स्य꣣ द꣡क्ष꣢स्य म꣣हा꣢ꣳ हि षः ॥३८१॥

स्वर सहित पद पाठ

इ꣡न्द्र꣢꣯ । सु꣣ते꣡षु꣢ । सो꣡मे꣢꣯षु । क्र꣡तु꣢꣯म् । पु꣣नीषे । उक्थ्य꣢꣯म् । वि꣣दे꣢ । वृ꣣ध꣡स्य꣢ । द꣡क्ष꣢꣯स्य । म꣣हा꣢न् । हि । सः ॥३८१॥


स्वर रहित मन्त्र

इन्द्र सुतेषु सोमेषु क्रतुं पुनीष उक्थ्यम् । विदे वृधस्य दक्षस्य महाꣳ हि षः ॥३८१॥


स्वर रहित पद पाठ

इन्द्र । सुतेषु । सोमेषु । क्रतुम् । पुनीषे । उक्थ्यम् । विदे । वृधस्य । दक्षस्य । महान् । हि । सः ॥३८१॥

सामवेद - मन्त्र संख्या : 381
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 4;
Acknowledgment

पदार्थः -
हे (इन्द्र) परमैश्वर्यशालिन् दुःखविदारक जगदीश्वर ! त्वम् (सोमेषु) अस्माकं ज्ञानरसेषु कर्मरसेषु श्रद्धारसेषु च (सुतेषु) अभिषुतेषु सत्सु (उक्थ्यम्) प्रशंसनीयम्। उक्थ्य इति प्रशस्यनाम। निघं० ३।८। (क्रतुम्) अस्माकं जीवनयज्ञम् (पुनीषे) पवित्रं करोषि। (सः) तादृशस्त्वम् (वृधस्य) वृद्धस्य (दक्षस्य) बलस्य। दक्ष इति बलनाम। निघं० २।९। (विदे२) लम्भनाय। विद्लृ लाभे धातोः क्विपि, चतुर्थ्येकवचने रूपम्। (महान् हि) महान् खलु, विद्यसे इति शेषः। संहितायाम् ‘दीर्घादटि समानपादे। अ० ८।३।९’ इति नकारस्य रुत्वे, यत्वे, यकारलोपे, ‘आतोऽटि नित्यम्। अ० ८।३।३’ इति पूर्वस्यानुनासिकः। षः इत्यत्र ‘पूर्वपदात्। अ० ८।३।१०६’ इति मूर्धन्यादेशः ॥१॥

भावार्थः - यो ज्ञानी कर्मण्यश्च सन् परमेश्वरमुपास्ते तस्य जीवनं स निष्कल्मषं विधाय तस्मै विपुलमात्मबलं प्रयच्छति ॥१॥

इस भाष्य को एडिट करें
Top