Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 397
ऋषिः - इरिम्बिठिः काण्वः देवता - आदित्याः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम - ऐन्द्रं काण्डम्
6

अ꣡पामी꣢꣯वा꣣म꣢प꣣ स्रि꣢ध꣣म꣡प꣢ सेधत दुर्म꣣ति꣢म् । आ꣡दि꣢त्यासो यु꣣यो꣡त꣢ना नो꣣ अ꣡ꣳह꣢सः ॥३९७॥

स्वर सहित पद पाठ

अ꣡प꣢꣯ । अ꣡मी꣢꣯वाम् । अ꣡प꣢ । स्रि꣡ध꣢꣯म् । अ꣡प꣢꣯ । से꣣धत । दुर्मति꣢म् । दुः꣣ । मति꣢म् । आ꣡दि꣢꣯त्यासः । आ । दि꣣त्यासः । युयो꣡त꣢न । यु꣣यो꣡त꣢ । न꣣ । नः । अँ꣡ह꣢꣯सः ॥३९७॥


स्वर रहित मन्त्र

अपामीवामप स्रिधमप सेधत दुर्मतिम् । आदित्यासो युयोतना नो अꣳहसः ॥३९७॥


स्वर रहित पद पाठ

अप । अमीवाम् । अप । स्रिधम् । अप । सेधत । दुर्मतिम् । दुः । मतिम् । आदित्यासः । आ । दित्यासः । युयोतन । युयोत । न । नः । अँहसः ॥३९७॥

सामवेद - मन्त्र संख्या : 397
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 5;
Acknowledgment

पदार्थः -
हे (आदित्यासः) शरीरस्थाः प्राणाः, राष्ट्रस्थाः क्षत्रियाः राजपुरुषाः, आदित्यब्रह्मचारिणो वा ! त्यान् नु क्षत्रियाँ॒ अव॑ आदि॒त्यान् या॑चिषामहे। ऋ० ८।६७।१—इति श्रुतेः क्षत्रिया राजपुरुषा अपि आदित्या उच्यन्ते। यूयम् शरीरात् समाजाद् राष्ट्राच्च (अमीवाम्) रोगम्। अम रोगे चुरादिः। (अप) अपसेधत अपगमयत, (स्रिधम्२) हिंसावृत्तिं, शत्रुकृतां हिंसां, हिंसकं वा (अप) अपसेधत अपगमयत। (दुर्मतिम्) कुमतिं च (अपसेधत) अप गमयत। सेधतिः गतिकर्मा। निघं० २।१४। किञ्च (नः) अस्मान् (अंहसः) पापात् (युयोतन) पृथक्कुरुत। यु मिश्रणामिश्रणयोः अदादिः, लोटि मध्यमबहुवचने ‘बहुलं छन्दसि। अ० २।४।७६’ इति शपः श्लौ ‘युयुत’ इति प्राप्ते ‘तप्तनप्तनथनाश्च। अ० ७।१।४५’ इति तस्य तनबादेशः। संहितायां दीर्घश्छान्दसः ॥७॥

भावार्थः - प्राणायामेन, क्षत्रियाणां राजपुरुषाणां कर्तव्यपालनेन, आदित्यब्रह्मचारिणां प्रयत्नेन च राष्ट्राद् यथायोग्यं रोगा हिंसावृत्तयः शत्रुकृता हिंसोपद्रवादयः पापानि च दूरीकर्तुं शक्यन्ते ॥७॥

इस भाष्य को एडिट करें
Top