Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 439
ऋषिः - त्रसदस्युः
देवता - इन्द्रः
छन्दः - द्विपदा विराट् पङ्क्तिः
स्वरः - पञ्चमः
काण्ड नाम - ऐन्द्रं काण्डम्
4
ब्र꣣ह्मा꣢ण꣣ इ꣡न्द्रं꣢ म꣣ह꣡य꣢न्तो अ꣣र्कै꣡र꣢꣯वर्धय꣣न्न꣡ह꣢ये꣣ ह꣢न्त꣣वा꣡ उ꣢ ॥४३९॥
स्वर सहित पद पाठब्र꣣ह्मा꣡णः꣢ । इ꣡न्द्र꣢꣯म् । म꣣ह꣡य꣢न्तः । अ꣣र्कैः꣢ । अ꣡व꣢꣯र्धयन् । अ꣡ह꣢꣯ये । हन्त꣣वै꣢ । उ꣣ ॥४३९॥
स्वर रहित मन्त्र
ब्रह्माण इन्द्रं महयन्तो अर्कैरवर्धयन्नहये हन्तवा उ ॥४३९॥
स्वर रहित पद पाठ
ब्रह्माणः । इन्द्रम् । महयन्तः । अर्कैः । अवर्धयन् । अहये । हन्तवै । उ ॥४३९॥
सामवेद - मन्त्र संख्या : 439
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 10;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 10;
Acknowledgment
विषयः - अथेन्द्रस्यार्चनसत्कारविषयमाह।
पदार्थः -
(ब्रह्माणः२) आस्तिकाः देशभक्ताश्च जनाः (अर्कैः) वेदमन्त्रैः। अर्को मन्त्रो भवति यदनेनार्चन्ति। निरु० ५।४। (इन्द्रम्) विघ्नविदारकं परमेश्वरं राजानं वा (महयन्तः) पूजयन्तः सत्कुर्वन्तो वा। महयतिः अर्चनाकर्मा। निघं० ३।१४। मह पूजायाम्, चुरादिः। (अहये हन्तवै) अहिं सर्पवत् कुटिलगतिं विघ्नसमूहं पापं शत्रुं वा हन्तुम्। अहये इत्यत्र ‘क्रिययापि यमभिप्रैति स सम्प्रदानम्। वा०, अ० १।४।३२’ इति सम्प्रदानत्वाच्चतुर्थी। हन्तवै, हन्तेस्तुमर्थे तवै प्रत्ययः। ‘अन्तश्च तवै युगपत्। अ० ६।१।२००’ इति आद्यन्तौ युगपदुदात्तौ। (उ) खलु (अवर्द्धयन्) स्वहृदये राष्ट्रे च वर्द्धयन्ति ॥३॥३ अत्र अर्थश्लेषालङ्कारः ॥३॥
भावार्थः - यथा परमेश्वरो योगमार्गे समागतान् विघ्नान्, अन्तःकरणे समाजे च प्राप्तप्रसरान् पापरूपाञ्छत्रून्, दुष्टांश्च हिनस्ति, तथैव नृपतिना राष्ट्रोन्नतये शत्रवो हिंसनीयाः ॥३॥
टिप्पणीः -
१. ऋ० ५।३१।४ उत्तरार्धः। २. ब्रह्माणः मदीया ऋत्विजः—इति वि०। श्रुतशीलादिभिः परिवृढाः स्तोतारः—इति भ०। ब्रह्माणः ब्राह्मणाः—इति सा०। ३. (ब्रह्माणः) चतुर्वेदविदः (इन्द्रम्) अखण्डैश्वर्यं राजानम् (महयन्तः) पूजयन्तः (अर्कैः) सत्कारसाधनतमैर्विचारैर्वचनैः कर्मभिर्वा (अवर्धयन्) वर्धयन्ति इति ऋ० ५।३१।४ भाष्ये द०।