Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 51
ऋषिः - सौभरि: काण्व: देवता - अग्निः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - आग्नेयं काण्डम्
4

प्र꣡ दैवो꣢꣯दासो अ꣣ग्नि꣢र्दे꣣व꣢꣫ इन्द्रो꣣ न꣢ म꣣ज्म꣡ना꣢ । अ꣡नु꣢ मा꣣त꣡रं꣢ पृथि꣣वीं꣡ वि वा꣢꣯वृते त꣣स्थौ꣡ नाक꣢꣯स्य꣣ श꣡र्म꣢णि ॥५१॥

स्वर सहित पद पाठ

प्र꣢ । दै꣡वो꣢꣯दासः । दै꣡वः꣢꣯ । दा꣣सः । अग्निः꣢ । दे꣣वः꣢ । इ꣡न्द्रः꣢꣯ । न । म꣣ज्म꣡ना꣢ । अ꣡नु꣢꣯ । मा꣣त꣡र꣢म् । पृ꣣थिवी꣢म् । वि । वा꣣वृते । तस्थौ꣢ । ना꣡क꣢꣯स्य । श꣡र्म꣢꣯णि ॥५१॥


स्वर रहित मन्त्र

प्र दैवोदासो अग्निर्देव इन्द्रो न मज्मना । अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य शर्मणि ॥५१॥


स्वर रहित पद पाठ

प्र । दैवोदासः । दैवः । दासः । अग्निः । देवः । इन्द्रः । न । मज्मना । अनु । मातरम् । पृथिवीम् । वि । वावृते । तस्थौ । नाकस्य । शर्मणि ॥५१॥

सामवेद - मन्त्र संख्या : 51
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 5;
Acknowledgment

पदार्थः -
(दैवोदासः२) दिवो विद्याधर्मप्रकाशस्य दाता दिवोदासः धार्मिको जनः। दिवोदासस्यायं दैवोदासः धार्मिकजनप्रियः इत्यर्थः। ‘दिवश्च दास उपसंख्यानम्।’ अ० ६।३।२१ वा० इति षष्ठ्या अलुक्। (देवः) प्रकाशकः (अग्निः) जगन्नेता परमेश्वरः (इन्द्रः न) बलवान् राजा इव (मज्मना) बलेन। मज्म इति बलनाम। निघं० २।९। (प्र३) प्रभवति, समर्थोऽस्तीत्यर्थः। उपसर्गश्रुतेर्योग्यक्रियाध्याहारः। (तदेव) तस्य सामर्थ्यं वर्ण्यते—स हि (मातरम्) सर्वेषां जनानां मातृभूताम् (पृथिवीम्) भूमिम्। उक्तं च, माता भूमिः पुत्रो अहं पृथिव्याः।’ अ० १२।१।१२ इति।। (अनु वि वावृते४) अनुकूलतया सूर्यं परितो वि वर्तयति परिभ्रमयति। अपि च, स एव परमेश्वरः (नाकस्य) आदित्यस्य। नाक आदित्यो भवति। नेता रसानां नेता भासां, ज्योतिषां प्रणयः। निरु० २।१४। (शर्मणि) गृहे, तन्मण्डले इत्यर्थः। शर्म गृहम्। निघं० ३।४। (तस्थौ) तिष्ठति। यो॒ऽसावा॑दि॒त्ये पुरु॑षः॒ सोऽसा॒वहम्। य० ४०।१७ इति श्रुतेः ॥७॥ अत्रोपमालङ्कारः ॥७॥

भावार्थः - यथा कश्चिन्मानवो राजा स्वबलेन राष्ट्रभूमिं नियमेषु संचालयति, तथैव परमात्मा पृथिवीं सूर्यं परितः परिभ्रमयति, आदित्ये चापि कृतनिवासस्तद्द्वारा पृथिव्यादीन् ग्रहोपग्रहान् प्रकाशयति ॥७॥

इस भाष्य को एडिट करें
Top