Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 534
ऋषिः - पराशरः शाक्त्यः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - पावमानं काण्डम्
4

प्र꣢ ते꣣ धा꣢रा꣣ म꣡धु꣢मतीरसृग्र꣣न्वा꣢रं꣣ य꣢त्पू꣣तो꣢ अ꣣त्ये꣡ष्यव्य꣢꣯म् । प꣡व꣢मान꣣ प꣡व꣢से꣣ धा꣡म꣢ गो꣡नां꣢ ज꣣न꣢य꣣न्त्सू꣡र्य꣢मपिन्वो अ꣣र्कैः꣢ ॥५३४॥

स्वर सहित पद पाठ

प्र꣢ । ते꣣ । धा꣡राः꣢꣯ । म꣡धु꣢꣯मतीः । अ꣣सृग्रन् । वा꣡र꣢꣯म् । यत् । पू꣣तः꣢ । अ꣣त्ये꣡षि꣢ । अ꣣ति । ए꣡षि꣢꣯ । अ꣡व्य꣢꣯म् । प꣡व꣢꣯मान । प꣡व꣢꣯से । धा꣡म꣢꣯ । गो꣡ना꣢꣯म् । ज꣣न꣡य꣢न् । सू꣡र्य꣢꣯म् । अ꣣पिन्वः । अर्कैः꣢ ॥५३४॥


स्वर रहित मन्त्र

प्र ते धारा मधुमतीरसृग्रन्वारं यत्पूतो अत्येष्यव्यम् । पवमान पवसे धाम गोनां जनयन्त्सूर्यमपिन्वो अर्कैः ॥५३४॥


स्वर रहित पद पाठ

प्र । ते । धाराः । मधुमतीः । असृग्रन् । वारम् । यत् । पूतः । अत्येषि । अति । एषि । अव्यम् । पवमान । पवसे । धाम । गोनाम् । जनयन् । सूर्यम् । अपिन्वः । अर्कैः ॥५३४॥

सामवेद - मन्त्र संख्या : 534
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 7;
Acknowledgment

पदार्थः -
हे सोम ! रसमय परमात्मन् ! (ते) तव (मधुमतीः) मधुराः (धाराः) प्रवाहसन्ततयः (प्र असृग्रन्) प्रसृष्टाः भवन्ति। अत्र सृज विसर्गे धातोर्लडर्थे लङि ‘बहुलं छन्दसि’ अ० ७।१।८ इति रुडागमः वर्णव्यत्ययेन जकारस्थाने गकारश्च। (यत्) यदा (पूतः) पवित्रः त्वम् (अव्यम्) पार्थिवम्, अन्नमयमित्यर्थः। इयं पृथिवी वा अविः। श० ६।१।२।३३। (वारम्) कोशम्। वारयति आवृणोतीति वारः कोशः, वृञ् आवरणे चुरादिः। (अत्येषि) अतिक्रामसि, अन्नमयकोशमतिक्रम्य क्रमेण प्राणमयं, मनोमयं, विज्ञानमयम् चापि कोशमतिक्राम्यन् आनन्दमयं कोशं यदाधितिष्ठसि, तदा ते मधुरा आनन्दधाराः शरीरे, प्राणे, मनसि, आत्मनि च प्रवहन्तीत्यर्थः। हे (पवमान) पावित्र्यसम्पादक जगदीश्वर ! त्वम् (गोनाम्) गवां पृथिव्यादिलोकानामिव इन्द्रियप्राणमनोबुद्ध्यात्मनाम् (धाम) स्थानम् (पवसे) पुनासि। पूङ् पवने, भ्वादिः। किञ्च (सूर्यम्२) गगनवर्तिनम् आदित्यमिव अध्यात्मप्रकाशस्य सूर्यम् (जनयन्) उत्पादयन्, तस्य (अर्कैः) किरणैः। सूर्यवाचकाः शब्दाः बहुवचने प्रयुक्ताः किरणार्थं गमयन्ति। (अपिन्वः) उपासकस्य आत्मानं सिञ्चसि। पिवि सेचने, लडर्थे लङ्। अत्र किरणैः सेचनासंभवात् पूरणार्थो लक्ष्यते, शान्तिप्रदत्वं च व्यङ्ग्यम्, उपासकस्यात्मानमध्यात्मसूर्यस्य किरणैर्निरतिशयं प्रपूर्य शान्तिं प्रयच्छसीत्यर्थः ॥२॥

भावार्थः - यथा यदा सोमरसः अविबालमयं दशापवित्रम् अतिक्रामति तदा तस्य मधुरा धारा द्रोणकलशं प्रति प्रवहन्ति, तथैव यदा परमेश्वरोऽन्नमयादिकोशानतिक्रम्यानन्दमयकोशमधितिष्ठति तदा तस्य मधुरा आनन्दधाराः शरीरस्य प्राणमनोबुद्ध्यात्मधामान्याप्लावयन्ति ॥२॥

इस भाष्य को एडिट करें
Top