Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 58
ऋषिः - सौभरि: काण्व: देवता - अग्निः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - आग्नेयं काण्डम्
11

प्र꣢꣫ यो रा꣣ये꣡ निनी꣢꣯षति꣣ म꣢र्तो꣣ य꣡स्ते꣢ वसो꣣ दा꣡श꣢त् । स꣢ वी꣣रं꣡ ध꣢त्ते अग्न उक्थशꣳ꣣सि꣢नं꣣ त्म꣡ना꣢ सहस्रपो꣣षि꣡ण꣢म् ॥५८॥

स्वर सहित पद पाठ

प्र꣢ । यः । रा꣣ये꣢ । नि꣡नी꣢꣯षति । म꣡र्तः꣢꣯ । यः । ते꣣ । वसो । दा꣡श꣢꣯त् । सः । वी꣣र꣢म् । ध꣣त्ते । अग्ने । उक्थशँसि꣡न꣢म् । उ꣣क्थ । शँसि꣡न꣢म् । त्म꣡ना꣢꣯ । स꣣हस्रपोषि꣡ण꣢म् । स꣣हस्र । पोषि꣡ण꣢म् ॥५८॥


स्वर रहित मन्त्र

प्र यो राये निनीषति मर्तो यस्ते वसो दाशत् । स वीरं धत्ते अग्न उक्थशꣳसिनं त्मना सहस्रपोषिणम् ॥५८॥


स्वर रहित पद पाठ

प्र । यः । राये । निनीषति । मर्तः । यः । ते । वसो । दाशत् । सः । वीरम् । धत्ते । अग्ने । उक्थशँसिनम् । उक्थ । शँसिनम् । त्मना । सहस्रपोषिणम् । सहस्र । पोषिणम् ॥५८॥

सामवेद - मन्त्र संख्या : 58
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 6;
Acknowledgment

पदार्थः -
हे (वसो) सर्वान्तर्यामिन्, सर्वेषां निवासक ! यः सर्वत्र वसति सर्वान् वासयति वा स वसुः। वस निवासे धातोः शृस्वृस्निहित्रप्यसिवसि०।’ उ० १।१० इति उ प्रत्ययः। (अग्ने) जगन्नायक परमात्मन् ! (यः) यः कश्चित् (मर्तः) मनुष्यः (राये) विद्याविवेकविनयादिधनाय, श्रेष्ठसन्तानरूपधनाय, सुवर्णादिधनाय वा (प्र निनीषति) स्वात्मानं प्रगतिमार्गे नेतुमिच्छति, पुरुषार्थे नियोक्तुमिच्छति, (यः) यश्च (ते) तुभ्यम् (दाशत्) स्वात्मानं ददाति, आत्मसमर्पणं करोति। दाशृ दाने, लेट्। (सः) स मनुष्यः (उक्थशंसिनम्) स्तोत्रपाठिनम्, (त्मना) आत्मना। ‘मन्त्रेष्वाङ्यादेरात्मनः।’ अ० ६।४।१४१ इत्याकारलोपः (सहस्रपोषिणम्२) सहस्रसंख्यकान् निर्धनान् धनदानेन अविद्या- ग्रस्ताँश्च विद्यादानेन पुष्णातीति तम् (वीरम्) वीरसन्तानम् (धत्ते) धारयति, लभते ॥४॥

भावार्थः - पुरुषार्थी परमेश्वरोपासको जनः सुयोग्यसन्तानविद्याधनचक्रवर्ति- राज्यमोक्षादिकं बहुविधमैश्वर्यमधिगच्छति ॥४॥

इस भाष्य को एडिट करें
Top