Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 609
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - अग्निः छन्दः - जगती स्वरः - निषादः काण्ड नाम - आरण्यं काण्डम्
4

प्र꣣क्ष꣢स्य꣣ वृ꣡ष्णो꣢ अरु꣣ष꣢स्य꣣ नू꣢꣫ महः꣣ प्र꣢ नो꣣ व꣡चो꣢ वि꣣द꣡था꣢ जा꣣त꣡वे꣢दसे । वै꣣श्वानरा꣡य꣢ म꣣ति꣡र्नव्य꣢꣯से꣣ शु꣢चिः꣣ सो꣡म꣢ इव पवते꣣ चा꣡रु꣢र꣣ग्न꣡ये꣢ ॥६०९॥

स्वर सहित पद पाठ

प्र꣣क्ष꣡स्य꣢ । प्र꣣ । क्ष꣡स्य꣢꣯ । वृ꣡ष्णः꣢꣯ । अ꣣रुष꣡स्य꣢ । नु । म꣡हः꣢꣯ । प्र । नः꣣ । व꣡चः꣢꣯ । वि꣣द꣡था꣢ । जा꣣त꣡वे꣢दसे । जा꣣त꣢ । वे꣣दसे । वैश्वानरा꣡य꣢ । वै꣣श्व । नरा꣡य꣢ । म꣣तिः꣢ । न꣡व्य꣢꣯से । शु꣡चिः꣢꣯ । सो꣡मः꣢꣯ । इ꣣व । पवते । चा꣡रुः꣢꣯ । अ꣣ग्न꣡ये꣢ ॥६०९॥


स्वर रहित मन्त्र

प्रक्षस्य वृष्णो अरुषस्य नू महः प्र नो वचो विदथा जातवेदसे । वैश्वानराय मतिर्नव्यसे शुचिः सोम इव पवते चारुरग्नये ॥६०९॥


स्वर रहित पद पाठ

प्रक्षस्य । प्र । क्षस्य । वृष्णः । अरुषस्य । नु । महः । प्र । नः । वचः । विदथा । जातवेदसे । जात । वेदसे । वैश्वानराय । वैश्व । नराय । मतिः । नव्यसे । शुचिः । सोमः । इव । पवते । चारुः । अग्नये ॥६०९॥

सामवेद - मन्त्र संख्या : 609
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 3; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 3;
Acknowledgment

पदार्थः -
(प्रक्षस्य) सर्वैः पदार्थैः संपृक्तस्य, सर्वव्यापकस्य। पृची सम्पर्के, बाहुलकाद् औणादिकः सः प्रत्ययः। (वृष्णः) सुखादिवर्षकस्य, (अरुषस्य) आरोचमानस्य वैश्वानरस्य परमात्मनः। अरुषीः आरोचनात् इति निरुक्तम्। १२।७। (नु) निश्चयेन (महः) अतीव महत्त्वं पूज्यत्वं वा वर्तते। महि वृद्धौ, मह पूजायाम्। (विदथा) विदथे ज्ञानयज्ञे। अत्र ‘सुपां सुलुक्०। अ० ७।१।३९’ इति सप्तम्या आकारादेशः। (जातवेदसे) सर्वेषाम् उत्पन्नपदार्थानां ज्ञात्रे तस्मै वैश्वानराय परमात्मने (नः वचः) अस्माकं स्तुतिवचनम् (प्र) प्रपवते प्रकर्षेण गच्छति। किञ्च (नव्यसे) नवीयसे (वैश्वानराय) सर्वजनहितकराय तस्मै (अग्नये) अग्रनायकाय परमात्मने, अस्माकम् (शुचिः) पवित्रा, (चारुः) रम्या (मतिः) बुद्धिः, विचारसरणिः (पवते) प्रवृत्ता भवति। कथमिव ? (इव) यथा (शुचिः) पवित्रः (चारुः) मनोज्ञः (सोमः) सोमौषधिरसः (पवते) द्रोणकलशं गन्तुं प्रवाहितो भवति, यद्वा, यथा (शुचिः) प्रदीप्तः (चारुः) आह्लादकः (सोमः) चन्द्रः (वैश्वानराय) सूर्याय, सूर्यं परितः इत्यर्थः (पवते) अन्तरिक्षे गच्छति ॥८॥२ अत्रोपमालङ्कारः ॥८॥

भावार्थः - सर्वान्तर्यामिणं सुखवर्षकं तेजस्विनं सर्वज्ञं सर्वजनहितकारिणं मार्गदर्शकं परमेश्वरं प्रति सुस्तोत्राणि सर्वैः प्रवर्तनीयानि ॥८॥

इस भाष्य को एडिट करें
Top