Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 667
ऋषिः - इरिम्बिठिः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

आ꣡ त्वा꣢ ब्रह्म꣣यु꣢जा꣣ ह꣢री꣣ व꣡ह꣢तामिन्द्र के꣣शि꣡ना꣢ । उ꣢प꣣ ब्र꣡ह्मा꣢णि नः शृणु ॥६६७॥

स्वर सहित पद पाठ

आ । त्वा꣣ । ब्रह्मयु꣡जा꣢ । ब्र꣣ह्म । यु꣡जा꣢꣯ । हरी꣢꣯ इ꣡ति꣢ । व꣡ह꣢꣯ताम् । इ꣣न्द्र । केशि꣡ना꣢ । उ꣡प꣢꣯ । ब्र꣡ह्मा꣢꣯णि । नः꣡ । शृणु ॥६६७॥


स्वर रहित मन्त्र

आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना । उप ब्रह्माणि नः शृणु ॥६६७॥


स्वर रहित पद पाठ

आ । त्वा । ब्रह्मयुजा । ब्रह्म । युजा । हरी इति । वहताम् । इन्द्र । केशिना । उप । ब्रह्माणि । नः । शृणु ॥६६७॥

सामवेद - मन्त्र संख्या : 667
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 2; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थः -
हे (इन्द्र) जीवात्मन् ! (ब्रह्मयुजा) ब्रह्मणा परमात्मना शरीरे नियुक्तौ (केशिना) केशिनौ प्राप्तप्रकाशौ [केशी काशनाद् वा प्रकाशनाद् वा। निरु० १२।२६।] (हरी) ज्ञानेन्द्रियकर्मेन्द्रियरूपौ अश्वौ (त्वा) त्वाम् (वहताम्) ज्ञाने कर्मणि च प्रवर्तयेताम्। त्वम् (नः) गुरूणाम् अस्माकम् (ब्रह्माणि) ज्ञानवचांसि (शृणु) आकर्णय ॥२॥

भावार्थः - शरीरे नियुक्तानामिन्द्रियाणां सदुपयोगेन गुरूणां चोपदेशश्रवणेन सर्वैरधिकाधिकं ज्ञानमर्जनीयम् ॥२॥

इस भाष्य को एडिट करें
Top