Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 729
ऋषिः - कुसीदी काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
वि꣣द्मा꣡ हि त्वा꣢꣯ तुविकू꣣र्मिं꣢ तु꣣वि꣡दे꣢ष्णं तु꣣वी꣡म꣢घम् । तु꣣विमात्र꣡मवो꣢꣯भिः ॥७२९॥
स्वर सहित पद पाठवि꣣द्म꣢ । हि । त्वा꣣ । तुविकूर्मि꣣म् । तु꣢वि । कूर्मि꣢म् । तु꣣वि꣡दे꣢ष्णम् । तु꣣वि꣢ । दे꣣ष्णम् । तु꣣वी꣡म꣢घम् । तु꣣वि꣢ । म꣣घम् । तुविमात्र꣢म् । तु꣣वि । मात्र꣢म् । अ꣡वो꣢꣯भिः ॥७२९॥
स्वर रहित मन्त्र
विद्मा हि त्वा तुविकूर्मिं तुविदेष्णं तुवीमघम् । तुविमात्रमवोभिः ॥७२९॥
स्वर रहित पद पाठ
विद्म । हि । त्वा । तुविकूर्मिम् । तुवि । कूर्मिम् । तुविदेष्णम् । तुवि । देष्णम् । तुवीमघम् । तुवि । मघम् । तुविमात्रम् । तुवि । मात्रम् । अवोभिः ॥७२९॥
सामवेद - मन्त्र संख्या : 729
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 2; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 2; सूक्त » 2; मन्त्र » 2
Acknowledgment
विषयः - अथाचार्याद् गृहीतब्रह्मविद्याः शिष्या ब्रह्मणः स्वरूपमाहुः।
पदार्थः -
हे इन्द्र सर्वान्तर्यामिन् परब्रह्म ! वयम् (हि) निश्चयेन (त्वा) त्वाम् (तुविकूर्मिम्१) बहूनां सर्जनधारणपालनादिकर्मणां कर्त्तारम्। [तुवि इति बहुनाम। निघं० ३।१। कूर्मिः इत्यत्र करोतेरौणादिको मिः प्रत्ययः] (तुविदेष्णम्२) बहूनां पदार्थानां सुखादीनां च दातारम्। [दिश अतिसर्जने धातोः औणादिकः नः प्रत्ययः। मूर्धन्यादेशश्छान्दसः।] (तुवीमघम्) बहुधनम्, अपि च (अवोभिः) रक्षणैः सह (तुविमात्रम्) बहूनां सूर्यचन्द्रतारामण्डलादीनां परिमातारम् (विद्म) जानीमः ॥२॥
भावार्थः - परमेश्वरस्य गुणकर्मस्वभावान् विज्ञाय तदुपकारान् प्रति कृतज्ञता सर्वैर्ज्ञापनीया ॥२॥
टिप्पणीः -
२. ऋ० ८।८१।२। १. तुविकूर्मि बहुकर्माणम्—इति सा०। तुविशब्दो बहुवाची, कूर्मिशब्दो मनुष्यवाची कर्मवाची वा—इति वि०। २. तुविदेष्णम् बहुप्रदेयम्—इति सा०। देष्णं दानम्, बहुदानम्—इति वि०।