Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 745
ऋषिः - शुनःशेप आजीगर्तिः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
आ꣡ घा꣢ गम꣣द्य꣢दि꣣ श्र꣡व꣢त्सह꣣स्रि꣡णी꣢भिरू꣣ति꣡भिः꣢ । वा꣡जे꣢भि꣣रु꣡प꣢ नो꣣ ह꣡व꣢म् ॥७४५॥
स्वर सहित पद पाठआ । घ꣣ । गमत् । य꣡दि꣢꣯ । श्र꣡व꣢꣯त् । स꣣हस्री꣡णी꣢भिः । ऊ꣣ति꣡भिः꣢ । वा꣡जे꣢꣯भिः । उ꣡प꣢꣯ । नः꣣ । ह꣡वम्꣢꣯ ॥७४५॥
स्वर रहित मन्त्र
आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः । वाजेभिरुप नो हवम् ॥७४५॥
स्वर रहित पद पाठ
आ । घ । गमत् । यदि । श्रवत् । सहस्रीणीभिः । ऊतिभिः । वाजेभिः । उप । नः । हवम् ॥७४५॥
सामवेद - मन्त्र संख्या : 745
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 3; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 3; सूक्त » 3; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनरपि तमेव विषयमाह।
पदार्थः -
प्रथमः—परमेश्वरपरः। इन्द्रो जगदीश्वरः (यदि) चेत् (श्रवत्) अस्मदीयम् आह्वानं शृणुयात्, तर्हि सः (घ) अवश्यमेव (सहस्रिणीभिः) सहस्रसंख्याकाभिः (ऊतिभिः) रक्षाभिः (वाजेभिः) बलैः ऐश्वर्यैश्च सह (नः) अस्माकम् (हवम्) आह्वानम् (उप आगमत्) उपागच्छेत् ॥ द्वितीयः—गुरुशिष्यपरः। (यदि) एष विद्यार्थी चेत् (श्रवत्) गुरुमुखात् शास्त्राणि श्रोष्यति, तदा (सहस्रिणीभिः) सहस्रसंख्याकाभिः (ऊतिभिः) विद्यातृप्तिभिः। [अव रक्षणगतिकान्तिप्रीतितृप्त्यादिषु, क्तिनि रूपम्।] (वाजेभिः) आत्मबलैश्च सह (नः) नागरिकाणाम् अस्माकम् (हवम्) उत्सवादिसमारोहम् (घ) निश्चयेन (उप आ गमत्) उपागमिष्यति, स्वकीयैर्विद्वत्तापूर्णैर्विचारैश्चास्मान् कृतार्थयिष्यति। [श्रु श्रवणे, गम्लृ गतौ। लेटि प्रथमैकवचने श्रवत्, गमत् इति] ॥३॥२
भावार्थः - हार्दिकमाह्वानं जगदीश्वरोऽवश्यमेव शृणोति। सुयोग्यानां गुरूणां सान्निध्ये गुरुकुले वसन्तो विद्यार्थिनो विद्वांसो भूत्वा समावर्तनानन्तरं यदा बहिरागच्छेयुस्तदा सर्वानुपदिश्य सन्मार्गे प्रवर्तयेयुः ॥३॥
टिप्पणीः -
१. ऋ० १।३०।८, अथ० २०।२६।२। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं सभासेनाध्यक्षपक्षे व्याख्यातवान्।