Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 747
ऋषिः - नारदः काण्वः देवता - इन्द्रः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
5

स꣡ प्र꣢थ꣣मे꣡ व्यो꣢मनि दे꣣वा꣢ना꣣ꣳ स꣡द꣢ने वृ꣣धः꣢ । सु꣣पारः꣢ सु꣣श्र꣡व꣢स्तमः꣣ स꣡म꣢प्सु꣣जि꣢त् ॥७४७॥

स्वर सहित पद पाठ

सः । प्र꣣थमे꣢ । व्यो꣡म꣢नि । वि । ओ꣣मनि । दे꣣वा꣡ना꣢म् । स꣡द꣢꣯ने । वृ꣢धः꣡ । सु꣣पा꣢रः । सु꣣ । पारः꣡ । सु꣣श्र꣡व꣢स्तमः । सु꣣ । श्र꣡व꣢꣯स्तमः । सम् । अ꣣प्सुजि꣣त् । अ꣣प्सु । जि꣢त् ॥७४७॥


स्वर रहित मन्त्र

स प्रथमे व्योमनि देवानाꣳ सदने वृधः । सुपारः सुश्रवस्तमः समप्सुजित् ॥७४७॥


स्वर रहित पद पाठ

सः । प्रथमे । व्योमनि । वि । ओमनि । देवानाम् । सदने । वृधः । सुपारः । सु । पारः । सुश्रवस्तमः । सु । श्रवस्तमः । सम् । अप्सुजित् । अप्सु । जित् ॥७४७॥

सामवेद - मन्त्र संख्या : 747
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 3; सूक्त » 4; मन्त्र » 2
Acknowledgment

पदार्थः -
(सः) असौ विद्यादाता आचार्यः (प्रथमे) श्रेष्ठे (व्योमनि) व्योमवद् व्यापके ओङ्कारपदवाच्ये (ब्रह्मणि२) स्थितः (देवानां सदने) विदुषां गृहे, गुरुकुले इत्यर्थः, विद्यमानः (वृधः) छात्राणां वर्धयिता, (सुपारः)विद्यार्णवात् सम्यक् पारयिता, (सुश्रवस्तमः)यशस्वितमः। [शोभनं श्रवः यशो यस्य स सुश्रवाः, अतिशयेन सुश्रवाः सुश्रवस्तमः।] (अप्सुजित्) अप्सु व्याप्तासु विद्यासु३ शुभकर्मसु च अन्यान् जयतीति तादृशः अस्ति, अहं तम् (सम्) सम्यक् स्तौमि ॥२॥

भावार्थः - सुयोग्यं विद्यार्णवं कर्मयोगिनमाचार्यं प्राप्य विद्यार्थिनोऽपि तादृशा एव जायन्ते ॥२॥

इस भाष्य को एडिट करें
Top