Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 755
ऋषिः - अवत्सारः काश्यपः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

अ꣣स्य꣢ प्र꣣त्ना꣢꣫मनु꣣ द्यु꣡त꣢ꣳ शु꣣क्रं꣡ दु꣢दुह्रे꣣ अ꣡ह्र꣢यः । प꣡यः꣢ सहस्र꣣सा꣡मृषि꣢꣯म् ॥७५५॥

स्वर सहित पद पाठ

अ꣡स्य꣢ । प्र꣣त्ना꣢म् । अ꣡नु꣢꣯ । द्यु꣡त꣢꣯म् । शु꣣क्र꣢म् । दु꣣दुह्रे । अ꣡ह्र꣢꣯यः । अ । ह्र꣣यः । प꣡यः꣢꣯ । स꣣हस्रसा꣢म् । स꣣हस्र । सा꣢म् । ऋ꣡षि꣢꣯म् ॥७५५॥


स्वर रहित मन्त्र

अस्य प्रत्नामनु द्युतꣳ शुक्रं दुदुह्रे अह्रयः । पयः सहस्रसामृषिम् ॥७५५॥


स्वर रहित पद पाठ

अस्य । प्रत्नाम् । अनु । द्युतम् । शुक्रम् । दुदुह्रे । अह्रयः । अ । ह्रयः । पयः । सहस्रसाम् । सहस्र । साम् । ऋषिम् ॥७५५॥

सामवेद - मन्त्र संख्या : 755
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 16; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 5; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थः -
(अस्य) सोमस्य सौम्यतेजसः परमात्मनः (प्रत्नाम्) पुराणीम् (सहस्रसाम्२) या सहस्राणि असंख्यातानि फलानि सनोति ददाति ताम् (ऋषिम्३) बहुकार्यसाधिकाम् (द्युतम्) सौम्यां द्युतिम् (अनु) अनुध्याय (अह्रयः४) व्याप्तविद्याः उपासकाः (शुक्रम्) शुद्धम् (पयः) ब्रह्मानन्दरसम् (दुदुह्रे) दुदुहिरे, प्राप्नुवन्ति। [दुह प्रपूरणे धातोः, वर्त्तमाने लिट्। इरयोरे अ० ६।४।७६ इति इरेज् इत्यस्य स्थाने रे आदेशः] ॥१॥५

भावार्थः - यः सौम्यः शुद्धः परमात्मा स्वोपासकानां हृदि सौम्यं शुद्धं ब्रह्मानन्दरसं स्रावयति तस्य सौम्यायां द्युतौ ध्यानं सर्वैः करणीयम् ॥१॥

इस भाष्य को एडिट करें
Top