Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 769
ऋषिः - श्यावाश्व आत्रेयः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

प्र꣡ सोमा꣢꣯सो मद꣣च्यु꣢तः श्र꣡व꣢से नो म꣣घो꣡ना꣢म् । सु꣣ता꣢ वि꣣द꣡थे꣢ अक्रमुः ॥७६९॥

स्वर सहित पद पाठ

प्र꣢ । सो꣡मा꣢꣯सः । म꣣दच्यु꣡तः꣢ । म꣣द । च्यु꣡तः꣢꣯ । श्र꣡व꣢꣯से । नः꣣ । मघो꣡ना꣢म् । सु꣣ताः꣢ । वि꣣द꣡थे꣢ । अ꣣क्रमुः ॥७६९॥


स्वर रहित मन्त्र

प्र सोमासो मदच्युतः श्रवसे नो मघोनाम् । सुता विदथे अक्रमुः ॥७६९॥


स्वर रहित पद पाठ

प्र । सोमासः । मदच्युतः । मद । च्युतः । श्रवसे । नः । मघोनाम् । सुताः । विदथे । अक्रमुः ॥७६९॥

सामवेद - मन्त्र संख्या : 769
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 21; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 6; सूक्त » 3; मन्त्र » 1
Acknowledgment

पदार्थः -
(सुताः) आचार्येण अभिषुताः, सम्पादिताः (मदच्युतः) आनन्दवर्षिणः (सोमासः) अध्यात्मज्ञानरसाः (मघोनाम् नः) विद्याधनवताम् अस्माकम् (श्रवसे) यशसे (विदथे) विद्यायज्ञे (प्र अक्रमुः) प्रक्रमन्ते प्रवहन्ति ॥१॥

भावार्थः - शिष्याः सुयोग्यान् गुरूनुपगम्य तत्सकाशात् सर्वमध्यात्मविज्ञानं गृहीत्वा परमात्मानं साक्षात्कुर्युः ॥१॥

इस भाष्य को एडिट करें
Top