Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 853
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्राग्नी छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

ता꣡ हु꣢वे꣣ य꣡यो꣢रि꣣दं꣢ प꣣प्ने꣡ विश्वं꣢꣯ पु꣣रा꣢ कृ꣣त꣢म् । इ꣣न्द्राग्नी꣡ न म꣢꣯र्धतः ॥८५३॥

स्वर सहित पद पाठ

ता꣢ । हु꣣वे । य꣡योः꣢꣯ । इ꣡द꣢म् । प꣣प्ने꣢ । वि꣡श्व꣢꣯म् । पु꣣रा꣢ । कृ꣣त꣢म् । इ꣣न्द्रा꣢ग्नी । इ꣣न्द्र । अग्नी꣡इति꣢ । न । म꣣र्धतः ॥८५३॥


स्वर रहित मन्त्र

ता हुवे ययोरिदं पप्ने विश्वं पुरा कृतम् । इन्द्राग्नी न मर्धतः ॥८५३॥


स्वर रहित पद पाठ

ता । हुवे । ययोः । इदम् । पप्ने । विश्वम् । पुरा । कृतम् । इन्द्राग्नी । इन्द्र । अग्नीइति । न । मर्धतः ॥८५३॥

सामवेद - मन्त्र संख्या : 853
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 8; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 2; सूक्त » 4; मन्त्र » 1
Acknowledgment

पदार्थः -
अहम् (ता) तौ इन्द्राग्नी परमात्मजीवात्मानौ (हुवे) आह्वयामि (ययोः) परमात्मजीवात्मनोः (इदम्) एतत् पुरतोऽवलोक्यमानम् (पुरा) प्राक्काले (कृतम्) संपादितम् (विश्वम्) समस्तं कार्यम् (पप्ने) सर्वैः स्तूयते। [पनायते स्तुतिकर्मा, भ्वादिः।] (इन्द्राग्नी) उपासितः परमात्मा उद्बोधितो जीवात्मा च, तौ उभौ (न मर्धतः) कदापि न हिंस्तः, हानिं न कुरुतः प्रत्युत सदा लाभकरौ भवतः [मर्धतिः हिंसाकर्मा] ॥१॥२

भावार्थः - परमात्मना यद् ब्रह्माण्डं रचितं जीवात्मा च देहं धृत्वा यानि महान्ति कार्याणि स्वबुद्धिकौशलेन सम्पादयति तैस्तयोर्महद् गौरवं द्योत्यते ॥१॥

इस भाष्य को एडिट करें
Top