Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 95
ऋषिः - पायुर्भारद्वाजः देवता - अग्निः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - आग्नेयं काण्डम्
5

प्र꣡त्य꣢ग्ने꣣ ह꣡र꣢सा꣣ ह꣡रः꣢ शृणा꣣हि꣢ वि꣣श्व꣢त꣣स्प꣡रि꣢ । या꣣तुधा꣡न꣢स्य र꣣क्ष꣢सो꣣ ब꣢लं꣣꣬ न्यु꣢꣯ब्ज वी꣣꣬र्यम्꣢꣯ ॥९५॥

स्वर सहित पद पाठ

प्र꣡ति꣢꣯ । अ꣣ग्ने । ह꣡र꣢꣯सा । ह꣡रः꣢꣯ । शृ꣣णाहि꣢ । वि꣣श्व꣡तः꣢ । प꣡रि꣢꣯ । या꣣तुधा꣡न꣢स्य । या꣣तु । धा꣡न꣢꣯स्य । र꣣क्ष꣡सः꣢ । ब꣡ल꣢꣯म् । नि । उ꣣ब्ज । वी꣣र्य꣢꣯म् ॥९५॥


स्वर रहित मन्त्र

प्रत्यग्ने हरसा हरः शृणाहि विश्वतस्परि । यातुधानस्य रक्षसो बलं न्युब्ज वीर्यम् ॥९५॥


स्वर रहित पद पाठ

प्रति । अग्ने । हरसा । हरः । शृणाहि । विश्वतः । परि । यातुधानस्य । यातु । धानस्य । रक्षसः । बलम् । नि । उब्ज । वीर्यम् ॥९५॥

सामवेद - मन्त्र संख्या : 95
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 10;
Acknowledgment

पदार्थः -
हे (अग्ने) ज्योतिर्मय परमेश्वर, मदीय अन्तरात्मन्, राजन्, सेनापते आचार्य वा ! त्वम् (यातुधानस्य) यातनाऽऽधायकस्य, पीडकस्य (रक्षसः) पापरूपस्य राक्षसस्य, पापात्मनः दुष्टशत्रोर्वा (बलम्) सैन्यम्, (वीर्यम्) पराक्रमं च (न्युब्ज२) अधोमुखं पातय, निर्मूलय। निपूर्वः उब्ज आर्जवे धातुरधोमुखीकरणे वर्तते। (विश्वतः परि) सर्वतः। परिः पञ्चम्यर्थानुवादी। तस्य (हरः) हरणसामर्थ्यं, क्रोधं, तेजो वा। हृञ् हरणे, असुन्। हरः इति क्रोधनाम। निघं० २।१–३। ज्योती रज उच्यते इति निरुक्तम्। ४।१९।३९। (हरसा) स्वकीयेन हरणसामर्थ्येन, मन्युनाम्ना ख्यातेन क्रोधेन, तेजसा वा (प्रतिशृणाहि) प्रतिजहि।  हिंसायाम्, क्र्यादिः। शृणीहि इति प्राप्ते ईत्वाभावश्छान्दसः ॥५॥ अत्र अर्थश्लेषालङ्कारः ॥५॥

भावार्थः - सर्वेषां मनुष्याणां कर्तव्यमस्ति यत्ते परमेश्वरस्योपासनेन, स्वान्तरात्मनः प्रबोधनेन, नृपतेः सेनापतेश्च साहाय्येन, गुरूणां च सदुपदेशश्रवणेन स्वहृदयात् समाजाच्च सर्वाणि पापानि, राष्ट्रस्य सर्वान् रिपूंश्च निर्मूलयेयुः ॥५॥

इस भाष्य को एडिट करें
Top