Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 983
ऋषिः - अरुणो वैतहव्यः देवता - अग्निः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
4

वा꣡तो꣢पजूत इषि꣣तो꣢꣫ वशा꣣ꣳ अ꣡नु तृ꣣षु꣢꣫ यदन्ना꣣ वे꣡वि꣢षद्वि꣣ति꣡ष्ठ꣢से । आ꣡ ते꣢ यतन्ते र꣣थ्यो꣢३꣱य꣢था꣣ पृ꣢थ꣣क्श꣡र्धा꣢ꣳस्यग्ने अ꣣ज꣡र꣢स्य꣣ ध꣡क्ष꣢तः ॥९८३॥

स्वर सहित पद पाठ

वा꣡तो꣢꣯पजूतः । वा꣡त꣢꣯ । उ꣣पजूतः । इषि꣢तः । व꣡शा꣢꣯न् । अ꣡नु꣢꣯ । तृ꣣षु꣢ । यत् । अ꣡न्ना꣢꣯ । वे꣡वि꣢꣯षत् । वि꣡ति꣡ष्ठ꣢से । वि꣣ । ति꣡ष्ठ꣢꣯से । आ । ते꣣ । यतन्ते । रथ्यः꣢ । य꣡था꣢꣯ । पृ꣡थ꣢꣯क् । श꣡र्धा꣢꣯ꣳसि । अग्ने । अज꣡र꣢स्य । अ꣣ । ज꣡र꣢꣯स्य । ध꣡क्ष꣢꣯तः ॥९८३॥


स्वर रहित मन्त्र

वातोपजूत इषितो वशाꣳ अनु तृषु यदन्ना वेविषद्वितिष्ठसे । आ ते यतन्ते रथ्यो३यथा पृथक्शर्धाꣳस्यग्ने अजरस्य धक्षतः ॥९८३॥


स्वर रहित पद पाठ

वातोपजूतः । वात । उपजूतः । इषितः । वशान् । अनु । तृषु । यत् । अन्ना । वेविषत् । वितिष्ठसे । वि । तिष्ठसे । आ । ते । यतन्ते । रथ्यः । यथा । पृथक् । शर्धाꣳसि । अग्ने । अजरस्य । अ । जरस्य । धक्षतः ॥९८३॥

सामवेद - मन्त्र संख्या : 983
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 3; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थः -
हे (अग्ने) वह्ने ! (वातोपजूतः) वायुना उपकम्पितः (वशान् अनु) अभीष्टान् वनस्पतीन् अनुलक्ष्य। [वश कान्तौ।] (इषितः) प्रेरितः त्वम् (तृषु) क्षिप्रम् (यत्) यदा (अन्ना) अन्नानि, अदनीयानि वनस्पत्यादीनि (वेविषत्) व्याप्नुवन्। [विष्लृ व्याप्तौ, जुहोत्यादिः।] (वितिष्ठसे) इतस्ततः प्रचलसि, तदा (अजरस्य) अजीर्णस्य (धक्षतः) दहतः। [दह भस्मीकरणे, शतरि छान्दसं रूपम्।] (ते) तव (शर्धांसि) ज्वालारूपाणि तेजांसि (रथ्यः यथा) रथिनः इव, रथारोहिणो योद्धार इव। [रथशब्दात् ‘छन्दसीवनिपौ च वक्तव्यौ’ इति वार्त्तिकेन मत्वर्थे ई प्रत्ययः, ततः प्रथमाबहुवचने रूपम्।] (पृथक्) विभिन्नासु दिक्षु (आयतन्ते) उद्यच्छन्ति ॥२॥ अत्रोपमालङ्कारः ॥२॥

भावार्थः - यथा रथारोहिणो योद्धारः संग्रामे पृथक् पृथक् विभिन्नासु दिक्षु शत्रून् प्रहरन्ति तथैव वनानि भस्मीकर्तुमुद्यता अग्निज्वालाः पृथक् पृथग् विभिन्नासु दिक्षु दहन्ति ॥२॥

इस भाष्य को एडिट करें
Top