Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1017
ऋषिः - रेभसूनू काश्यपौ देवता - पवमानः सोमः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
3

त्वा꣡ꣳ रि꣢꣯हन्ति धी꣣त꣢यो꣣ ह꣡रिं꣢ प꣣वि꣡त्रे꣢ अ꣣द्रु꣡हः꣢ । व꣣त्सं꣢ जा꣣तं꣢꣫ न मा꣣त꣢रः꣣ प꣡व꣢मा꣣न वि꣡ध꣢र्मणि ॥१०१७॥

स्वर सहित पद पाठ

त्वाम् । रि꣣हन्ति । धीत꣡यः꣢ । ह꣡रि꣢꣯म् । प꣣वि꣡त्रे꣢ । अ꣣द्रु꣡हः꣢ । अ꣣ । द्रु꣡हः꣢꣯ । व꣡त्स꣢म् । जा꣣त꣢म् । न । मा꣣त꣡रः꣢ । प꣡वमा꣢꣯न । वि꣡ध꣢꣯र्मणि । वि । ध꣣र्मणि ॥१०१७॥


स्वर रहित मन्त्र

त्वाꣳ रिहन्ति धीतयो हरिं पवित्रे अद्रुहः । वत्सं जातं न मातरः पवमान विधर्मणि ॥१०१७॥


स्वर रहित पद पाठ

त्वाम् । रिहन्ति । धीतयः । हरिम् । पवित्रे । अद्रुहः । अ । द्रुहः । वत्सम् । जातम् । न । मातरः । पवमान । विधर्मणि । वि । धर्मणि ॥१०१७॥

सामवेद - मन्त्र संख्या : 1017
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 19; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 6; सूक्त » 4; मन्त्र » 2
Acknowledgment

पदार्थ -
(पवमान त्वां हरिम्) हे सोम—शान्तस्वरूप परमात्मन्! तुझ दुःखापहर्ता सुखाहर्ता को (धीतयः) प्रज्ञाएँ—उपासना-प्रज्ञाएँ*98 (अद्रुहः) सब द्रोहरहित सङ्गत होकर (पवित्रे) हृदय के अन्दर (रिहन्ति) अर्चित करतीं हैं पूजती हैं—सम्मानित करती हैं*99 (जातं वत्सं न मातरः-विधर्मणि) नवजात बच्चे—पुत्र को जैसे माताएँ आदि विविधधर्म में वर्तमान हुई—माता, चाची, ताई, बुआ, मौसी, मामी आदि भिन्न-भिन्न बाह्य वस्तुओं से तथा स्नेह से स्वागत करती हैं॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top