Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1027
ऋषिः - नृमेध आङ्गिरसः
देवता - इन्द्रः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
2
वि꣣भ्रा꣢ज꣣न् ज्यो꣡ति꣢षा꣣ स्व꣢३꣱र꣡ग꣢च्छो रोच꣣नं꣢ दि꣣वः꣢ । दे꣣वा꣡स्त꣢ इन्द्र स꣣ख्या꣡य꣢ येमिरे ॥१०२७॥
स्वर सहित पद पाठविभ्रा꣡ज꣢न् । वि꣣ । भ्रा꣡ज꣢꣯न् । ज्यो꣡ति꣢꣯षा । स्वः꣢ । अ꣡ग꣢꣯च्छः । रो꣣चन꣢म् । दि꣣वः꣢ । दे꣣वाः꣢ । ते꣣ । इन्द्र । सख्या꣡य꣢ । स । ख्या꣡य꣢꣯ । ये꣣मिरे ॥१०२७॥
स्वर रहित मन्त्र
विभ्राजन् ज्योतिषा स्व३रगच्छो रोचनं दिवः । देवास्त इन्द्र सख्याय येमिरे ॥१०२७॥
स्वर रहित पद पाठ
विभ्राजन् । वि । भ्राजन् । ज्योतिषा । स्वः । अगच्छः । रोचनम् । दिवः । देवाः । ते । इन्द्र । सख्याय । स । ख्याय । येमिरे ॥१०२७॥
सामवेद - मन्त्र संख्या : 1027
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 22; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 7; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 22; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 7; सूक्त » 2; मन्त्र » 3
Acknowledgment
पदार्थ -
(इन्द्र) हे ऐश्वर्यवन् परमात्मन्! तू (ज्योतिषा विभ्राजन्) अपने प्रकाश से प्रकाशित हुआ (दिवः-रोचनम्) द्युलोक का रोचन*111 प्रकाशक हुआ (स्वः-आगच्छः) मोक्षधाम को प्राप्त है, वहाँ तेरा ही प्रकाश है*112 (देवाः) मुमुक्षुजन (ते सख्याय येमिरे) तेरी मित्रता के लिए अपने को संयम में ढालते हैं॥३॥
टिप्पणी -
[*111. ‘रोचनः’ विभक्तिव्यत्ययेन अम्।] [*112. “न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति” [मुण्डको॰ २.१०]।]
विशेष - <br>
इस भाष्य को एडिट करें