Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1030
ऋषिः - गोतमो राहूगणः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
2

इ꣢न्द्र꣣मि꣡द्धरी꣢꣯ वह꣣तो꣡ऽप्र꣢तिधृष्टशवसम् । ऋ꣡षी꣢णाꣳ सुष्टु꣣ती꣡रुप꣢꣯ य꣣ज्ञं꣢ च꣣ मा꣡नु꣢षाणाम् ॥१०३०॥

स्वर सहित पद पाठ

इ꣡न्द्र꣢꣯म् । इत् । ह꣢꣯रीइ꣡ति꣢ । व꣣हतः । अ꣡प्र꣢꣯तिधृष्टशवसम् । अ꣡प्र꣢꣯तिधृष्ट । श꣣वसम् । ऋ꣡षी꣢꣯णाम् । सु꣣ष्टुतीः꣢ । सु꣣ । स्तुतीः꣢ । उ꣡प꣢꣯ । य꣡ज्ञ꣢म् । च꣣ । मा꣡नु꣢꣯षाणाम् ॥१०३०॥


स्वर रहित मन्त्र

इन्द्रमिद्धरी वहतोऽप्रतिधृष्टशवसम् । ऋषीणाꣳ सुष्टुतीरुप यज्ञं च मानुषाणाम् ॥१०३०॥


स्वर रहित पद पाठ

इन्द्रम् । इत् । हरीइति । वहतः । अप्रतिधृष्टशवसम् । अप्रतिधृष्ट । शवसम् । ऋषीणाम् । सुष्टुतीः । सु । स्तुतीः । उप । यज्ञम् । च । मानुषाणाम् ॥१०३०॥

सामवेद - मन्त्र संख्या : 1030
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 23; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 7; सूक्त » 3; मन्त्र » 3
Acknowledgment

पदार्थ -
(अप्रतिधृष्टशवसम्-इन्द्रम्) अन्य से प्रतिघात को न प्राप्त होने योग्य बल वाले परमात्मा को (हरी-इत्) हरियाँ ही—ऋक् साम—स्तुति उपासना ही (उप वहतः) वहन करती हैं (ऋषीणां स्तुतीः) ऋषियों—मन्त्रद्रष्टाओं की मन्त्रस्तुतियों को (च) और (मानुषाणां यज्ञम्) मनुष्यों के अध्यात्मयज्ञ को लक्ष्य कर परमात्मा प्राप्त होता है॥३॥

विशेष - <br>

इस भाष्य को एडिट करें
Top