Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1032
ऋषिः - त्रय ऋषयः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
0

अ꣣भि꣡क्रन्द꣢न्क꣣ल꣡शं꣢ वा꣣꣬ज्य꣢꣯र्षति꣣ प꣡ति꣢र्दि꣣वः꣢ श꣣त꣡धा꣢रो विचक्ष꣣णः꣢ । ह꣡रि꣢र्मि꣣त्र꣢स्य꣣ स꣡द꣢नेषु सीदति मर्मृजा꣣नो꣡ऽवि꣢भिः꣣ सि꣡न्धु꣢भि꣣र्वृ꣡षा꣢ ॥१०३२॥

स्वर सहित पद पाठ

अ꣣भिक्र꣡न्द꣢न् । अ꣣भि । क्र꣡न्द꣢꣯न् । क꣣ल꣡श꣢म् । वा꣡जी꣢ । अ꣣र्षति । प꣡तिः꣢꣯ । दि꣣वः꣢ । श꣡त꣢धा꣢रः । श꣣त꣢ । धा꣣रः । विचक्षणः꣣ । वि꣢ । चक्षणः꣢ । ह꣡रिः꣢꣯ । मि꣣त्र꣡स्य꣢ । मि꣢ । त्र꣡स्य꣢꣯ । स꣡द꣢꣯नेषु । सी꣣दति । मर्मृजानः꣢ । अ꣡वि꣢꣯भिः । सि꣡न्धु꣢꣯भिः । वृ꣡षा꣢꣯ ॥१०३२॥


स्वर रहित मन्त्र

अभिक्रन्दन्कलशं वाज्यर्षति पतिर्दिवः शतधारो विचक्षणः । हरिर्मित्रस्य सदनेषु सीदति मर्मृजानोऽविभिः सिन्धुभिर्वृषा ॥१०३२॥


स्वर रहित पद पाठ

अभिक्रन्दन् । अभि । क्रन्दन् । कलशम् । वाजी । अर्षति । पतिः । दिवः । शतधारः । शत । धारः । विचक्षणः । वि । चक्षणः । हरिः । मित्रस्य । मि । त्रस्य । सदनेषु । सीदति । मर्मृजानः । अविभिः । सिन्धुभिः । वृषा ॥१०३२॥

सामवेद - मन्त्र संख्या : 1032
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 1; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थ -
(वाजी) अमृत अन्न भोगवाला (दिवः पतिः) अमृतधाममोक्ष का स्वामी (शतधारः) असंख्य आनन्दधारावाला (विचक्षणः) विशेष द्रष्टा—सर्वद्रष्टा सोम—शान्तस्वरूप परमात्मा (अभिक्रन्दन् कलशम्-अर्षति) साक्षात् उपदेश देता मधुर संवाद करता हुआ पात्र*3 उपासक को प्राप्त होता है, पुनः (हरिः) वह दुःखापहर्ता सुखाहर्ता (मित्रस्य सदनेषु) मित्रभूत उपासक आत्मा के शक्तिस्थानों में—मन आदि में (सीदति) बैठ जाता है ऐसा वह (वृषा) कामनावर्षक (सिन्धुभिः-अविभिः) स्यन्दनशील—आगे बढ़ती हुई योगभूमियों के साथ निरन्तर गति करता हुआ प्राप्त होता है॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top