Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1041
ऋषिः - मेधातिथिः काण्वः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
1
स꣣मुद्रो꣢ अ꣣प्सु꣡ मा꣢मृजे विष्ट꣣म्भो꣢ ध꣣रु꣡णो꣢ दि꣣वः꣢ । सो꣡मः꣢ प꣣वि꣡त्रे꣢ अस्म꣣युः꣢ ॥१०४१॥
स्वर सहित पद पाठस꣣मुद्रः꣢ । स꣣म् । उद्रः꣢ । अ꣣प्सु꣢ । मा꣣मृजे । विष्टम्भः꣢ । वि꣣ । स्तम्भः꣢ । ध꣣रु꣡णः꣢ । दि꣣वः꣢ । सो꣡मः꣢꣯ । प꣣वि꣡त्रे꣢ । अ꣣स्मयुः꣢ ॥१०४१॥
स्वर रहित मन्त्र
समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः । सोमः पवित्रे अस्मयुः ॥१०४१॥
स्वर रहित पद पाठ
समुद्रः । सम् । उद्रः । अप्सु । मामृजे । विष्टम्भः । वि । स्तम्भः । धरुणः । दिवः । सोमः । पवित्रे । अस्मयुः ॥१०४१॥
सामवेद - मन्त्र संख्या : 1041
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 1; सूक्त » 3; मन्त्र » 5
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 1; सूक्त » 3; मन्त्र » 5
Acknowledgment
पदार्थ -
(सोमः) शान्तस्वरूप परमात्मा (विष्टम्भः) जगत् का सम्भालने वाला, तथा (दिवः-धरुणः) मोक्षधाम का प्रतिष्ठा*15—प्रतिष्ठान है (अस्मयुः) हम उपासकों को चाहने वाला (समुद्रः) आनन्दरसभरा—आनन्द को उछालने बखेरने वाला*16 वह परमात्मा (अप्सु मामृजे) उपासकजनों में प्राप्त होता है*17॥५॥
टिप्पणी -
[*15. “प्रतिष्ठा वै धरुणम्” [श॰ ७.४.२.५]।] [*16. “समुद्रमनु प्रजाः प्रजायन्ते” [तै॰ सं॰ ५.२.६.१]।] [*17. “मार्ष्टि गतिकर्मा” [निघं॰ २.१४]।]
विशेष - <br>
इस भाष्य को एडिट करें