Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1065
ऋषिः - कुत्स आङ्गिरसः
देवता - अग्निः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम -
3
भ꣡रा꣢मे꣣ध्मं꣢ कृ꣣ण꣡वा꣢मा ह꣣वी꣡ꣳषि꣢ ते चि꣣त꣡य꣢न्तः꣣ प꣡र्व꣢णापर्वणा व꣣य꣢म् । जी꣣वा꣡त꣢वे प्रत꣣रा꣡ꣳ सा꣢ध꣣या धि꣡योऽग्ने꣢꣯ स꣣ख्ये꣡ म रि꣢꣯षामा व꣣यं꣡ तव꣢꣯ ॥१०६५॥
स्वर सहित पद पाठभ꣡रा꣢꣯म । इ꣣ध्म꣢म् । कृ꣣ण꣡वा꣢म । ह꣣वी꣡ꣳषि꣢ । ते꣣ । चित꣡य꣢न्तः । प꣡र्व꣢꣯णापर्वणा । प꣡र्व꣢꣯णा । प꣣र्वणा । वय꣣म् । जी꣣वा꣡त꣢वे । प्र꣣तरा꣢म् । सा꣣धय । धि꣡यः꣢꣯ । अ꣡ग्ने꣢꣯ । स꣣ख्ये꣢ । स꣣ । ख्ये꣢ । मा । रि꣣षाम । वय꣢म् । त꣡व꣢꣯ ॥१०६५॥
स्वर रहित मन्त्र
भरामेध्मं कृणवामा हवीꣳषि ते चितयन्तः पर्वणापर्वणा वयम् । जीवातवे प्रतराꣳ साधया धियोऽग्ने सख्ये म रिषामा वयं तव ॥१०६५॥
स्वर रहित पद पाठ
भराम । इध्मम् । कृणवाम । हवीꣳषि । ते । चितयन्तः । पर्वणापर्वणा । पर्वणा । पर्वणा । वयम् । जीवातवे । प्रतराम् । साधय । धियः । अग्ने । सख्ये । स । ख्ये । मा । रिषाम । वयम् । तव ॥१०६५॥
सामवेद - मन्त्र संख्या : 1065
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 2; सूक्त » 4; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 2; सूक्त » 4; मन्त्र » 2
Acknowledgment
पदार्थ -
(अग्ने) हे ज्ञानप्रकाशस्वरूप परमात्मन्! (पर्वणा पर्वणा) प्रति पर्व प्रति प्रातः सायं (वयम्) हम (चितयन्तः) सावधान होते हुए (ते) तेरे अन्दर (इध्मं भराम) अपने आत्मा को*37 समर्पित करें (हवींषि कृणवाम) मनःकामनाओं को*38 तेरे प्रति नमा दें (जीवातवे) दीर्घ जीवन—अमर जीवन—मोक्ष के लिए (धियं प्रतरां साधय) अध्यात्म कर्मों को प्रकृष्ट बना दे (ते सख्ये वयं मा रिषाम) तेरी मित्रता में हम न हिंसित हों॥२॥
टिप्पणी -
[*37. “आत्मा वा इध्मः” [तै॰ ३.२.१०.३]।] [*38. “मनो हविः” [तै॰ आ॰ ३.६.१]।]
विशेष - <br>
इस भाष्य को एडिट करें