Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1091
ऋषिः - मान्धाता यौवनाश्वः0पूर्वार्धः, गोधा ऋषिका0उत्तरार्धः देवता - इन्द्रः छन्दः - महापङ्क्तिः स्वरः - पञ्चमः काण्ड नाम -
3

दी꣣र्घ꣡ꣳ ह्य꣢ङ्कु꣣शं꣡ य꣢था꣣ श꣢क्तिं꣣ बि꣡भ꣢र्षि मन्तुमः । पू꣡र्वे꣢ण मघवन्प꣣दा꣢ व꣣या꣢म꣣जो꣡ यथा꣢꣯ यमः । दे꣣वी꣡ जनि꣢꣯त्र्यजीजनद्भ꣣द्रा꣡ जनि꣢꣯त्र्यजीजनत् ॥१०९१॥

स्वर सहित पद पाठ

दी꣣र्घ꣢म् । हि । अ꣣ङ्कुश꣢म् । य꣣था । श꣡क्ति꣢꣯म् । बि꣡भ꣢꣯र्षि । म꣣न्तुमः । पू꣡र्वे꣢꣯ण । म꣣घवन् । पदा꣢ । व꣣या꣢म् । अ꣣जः꣢ । य꣡था꣢꣯ । य꣣मः । दे꣣वी꣢ । ज꣡नि꣢꣯त्री । अ꣣जीजनत् । भद्रा꣢ । ज꣡नि꣢꣯त्री । अ꣣जीजनत् ॥१०९१॥


स्वर रहित मन्त्र

दीर्घꣳ ह्यङ्कुशं यथा शक्तिं बिभर्षि मन्तुमः । पूर्वेण मघवन्पदा वयामजो यथा यमः । देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥१०९१॥


स्वर रहित पद पाठ

दीर्घम् । हि । अङ्कुशम् । यथा । शक्तिम् । बिभर्षि । मन्तुमः । पूर्वेण । मघवन् । पदा । वयाम् । अजः । यथा । यमः । देवी । जनित्री । अजीजनत् । भद्रा । जनित्री । अजीजनत् ॥१०९१॥

सामवेद - मन्त्र संख्या : 1091
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 16; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 5; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थ -
(मन्तुमः-मघवन्) हे ज्ञानवन्—सर्वथा ज्ञानवन्*79 ऐश्वर्यवन् परमात्मन्! (दीर्घम्-अंकुशं यथा) बड़े अंकुश की भाँति (शक्तिं बिभर्षि) शक्ति को तू धारण करता है (पूर्वेण पदा वयाम्-अजः-यथा यमः) अगले पैर से बकरा शाखा को*80 स्वायत्त करता है ऐसे तू प्रकृति को स्वायत्त करता है, वह (जनित्री देवी-अजीजनत्) उत्पादिका देवी संसार को उत्पन्न करती है (भद्रा जनित्री-अजीजनत्) कल्याणकारिणी उत्पादिका उत्पन्न करती है॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top