Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1103
ऋषिः - मनुः सांवरणः
देवता - पवमानः सोमः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
3
सु꣣ष्वाणा꣢सो꣣ व्य꣡द्रि꣢भि꣣श्चि꣡ता꣢ना꣣ गो꣡रधि꣢꣯ त्व꣣चि꣢ । इ꣡ष꣢म꣣स्म꣡भ्य꣢म꣣भि꣢तः꣣ स꣡म꣢स्वरन्वसु꣣वि꣡दः꣢ ॥११०३॥
स्वर सहित पद पाठसु꣣ण्वाणा꣡सः꣢ । वि । अ꣡द्रि꣢꣯भिः । अ । द्रि꣣भिः । चि꣡ता꣢꣯नाः । गोः । अ꣡धि꣢꣯ । त्व꣣चि꣢ । इ꣡ष꣢꣯म् । अ꣣स्म꣡भ्य꣢म् । अ꣣भि꣡तः꣢ । सम् । अ꣣स्वरन् । वसुवि꣡दः꣢ । व꣣सु । वि꣡दः꣢꣯ ॥११०३॥
स्वर रहित मन्त्र
सुष्वाणासो व्यद्रिभिश्चिताना गोरधि त्वचि । इषमस्मभ्यमभितः समस्वरन्वसुविदः ॥११०३॥
स्वर रहित पद पाठ
सुण्वाणासः । वि । अद्रिभिः । अ । द्रिभिः । चितानाः । गोः । अधि । त्वचि । इषम् । अस्मभ्यम् । अभितः । सम् । अस्वरन् । वसुविदः । वसु । विदः ॥११०३॥
सामवेद - मन्त्र संख्या : 1103
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 20; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 6; सूक्त » 4; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 20; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 6; सूक्त » 4; मन्त्र » 3
Acknowledgment
पदार्थ -
(गोः-अधित्वचि) स्तुतिवाणी के*95 प्रस्ताव में*96—प्रबल स्तुतिप्रसङ्ग में (अद्रिभिः) श्लोक*97—प्रशंसा—स्तुति करनेवालों के द्वारा*98 (सुष्वाणासः) सम्यक् उपासित किया हुआ (विचितानः) विशेष चेताने वाला (वसुविदः) ऐश्वर्यप्राप्त—सकलैश्वर्यवान् परमात्मा (अस्मभ्यम्) हम उपासकों के लिए (अभितः) सब ओर से*99 (इषं समस्वरन्) कामना को सम्प्रेरित कर—प्रदान कर*100॥३॥
टिप्पणी -
[*95. “गौः वाङ् नाम” [निघं॰ १.११]।] [*96. “त्वक् प्रस्तावः” [ज॰ उ॰ १.१२.२.६]।] [*97. “स्वरश्च मे श्लोकश्च मे यज्ञेन कल्पताम्” [तै॰ सं॰ ४.७.१.८]।] [*98. “अद्रिरसि श्लोककृत्” [काठ॰ १.५]।] [*99. “अभितः सर्वतोभावे” [अव्ययार्थ निबन्धने]।] [*100. “स्वरति गतिकर्मा” [निघं॰ २.१४]।]
विशेष - <br>
इस भाष्य को एडिट करें