Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1123
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
आ꣣पाना꣡सो꣢ वि꣣व꣡स्व꣢तो꣣ जि꣡न्व꣢न्त उ꣣ष꣢सो꣣ भ꣡ग꣢म् । सू꣢रा꣣ अ꣢ण्वं꣣ वि꣡ त꣢न्वते ॥११२३॥
स्वर सहित पद पाठआ꣣पाना꣡सः꣢ । वि꣣व꣡स्व꣢तः । वि꣣ । व꣡स्व꣢꣯तः । जि꣡न्व꣢꣯न्तः । उ꣣ष꣡सः꣢ । भ꣡ग꣢꣯म् । सू꣡राः꣢꣯ । अ꣡ण्व꣢꣯म् । वि । त꣣न्वते ॥११२३॥
स्वर रहित मन्त्र
आपानासो विवस्वतो जिन्वन्त उषसो भगम् । सूरा अण्वं वि तन्वते ॥११२३॥
स्वर रहित पद पाठ
आपानासः । विवस्वतः । वि । वस्वतः । जिन्वन्तः । उषसः । भगम् । सूराः । अण्वम् । वि । तन्वते ॥११२३॥
सामवेद - मन्त्र संख्या : 1123
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 8
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 1; सूक्त » 1; मन्त्र » 8
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 8
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 1; सूक्त » 1; मन्त्र » 8
Acknowledgment
पदार्थ -
(आपानासः) सर्वत्र व्यापक—सब को प्राप्त हुआ*21 सोम—शान्तस्वरूप परमात्मा (विवस्वतः-उषसः-भगं जिन्वन्तः) सूर्य के उषा के तेज और शोभा को*22 प्रेरित करता हुआ—सूर्य में तेज और उषा में शोभा को देता हुआ (सूराः) उपासना द्वारा निष्पन्न—साक्षात् हुआ परमात्मा (अण्वं वितन्वते) अणु परिमाण वाले उपासक आत्मा को*23 विशेष उपकृत करता है*24॥८॥
टिप्पणी -
[*21. “व्याप्तिकर्माणः.....आपान-आप्नुवानः” [निरु॰ ३.१०]।] [*22. “भगश्च मे द्रविणं च मे यज्ञेन कल्पताम्” [तै॰ सं॰ ४.७.३.१]।] [*23. “तमणुमात्रमात्मानम्” [योगद॰ १.३६ पर व्यासभाष्यम्]।] [*24. “तनु श्रद्धोपकरणयोः” [चुरादि॰]।]
विशेष - <br>
इस भाष्य को एडिट करें