Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1179
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
पु꣣नाना꣡स꣢श्चमू꣣ष꣢दो꣣ ग꣡च्छ꣢न्तो वा꣣यु꣢म꣣श्वि꣡ना꣢ । ते꣡ नो꣢ धत्त सु꣣वी꣡र्य꣢म् ॥११७९॥
स्वर सहित पद पाठपु꣣नाना꣡सः꣢ । च꣣मूष꣡दः꣢ । च꣣मू । स꣡दः꣢꣯ । ग꣡च्छ꣢꣯न्तः । वा꣣यु꣢म् । अ꣣श्वि꣡ना꣢ । ते । नः꣣ । धत्त । सुवी꣡र्य꣢म् । सु꣣ । वी꣡र्य꣢꣯म् ॥११७९॥
स्वर रहित मन्त्र
पुनानासश्चमूषदो गच्छन्तो वायुमश्विना । ते नो धत्त सुवीर्यम् ॥११७९॥
स्वर रहित पद पाठ
पुनानासः । चमूषदः । चमू । सदः । गच्छन्तः । वायुम् । अश्विना । ते । नः । धत्त । सुवीर्यम् । सु । वीर्यम् ॥११७९॥
सामवेद - मन्त्र संख्या : 1179
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 1; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 1; सूक्त » 2; मन्त्र » 2
Acknowledgment
पदार्थ -
(ते चमूषदः पुनानासः) वह द्युलोक पृथिवीलोक—द्यावापृथिवीमय जगत् में व्यापक शान्तस्वरूप परमात्मा साक्षात् हुआ (वायुम्-अश्विना गच्छन्तः) प्राणवायु को*20 और दोनों कानों को*21 प्रेरित करता हुआ अपने आनन्दरस में और अमृतवचन से तृप्त करता हुआ (नः सुवीर्यं धत्त) हमारे लिये आत्मबल उत्तम उत्साह को धारण करावे॥२॥
टिप्पणी -
[*20. “प्राणो वै वायुः” [तै॰ सं॰ २.१.१.२]।] [*21. “श्रोत्रे अश्विनी” [श॰ १२.९.१.१३]।]
विशेष - <br>
इस भाष्य को एडिट करें