Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 129
ऋषिः - मधुच्छन्दा वैश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
4

ए꣡न्द्र꣢ सान꣣सि꣢ꣳ र꣣यि꣢ꣳ स꣣जि꣡त्वा꣢नꣳ सदा꣣स꣡ह꣢म् । व꣡र्षि꣢ष्ठमू꣣त꣡ये꣢ भर ॥१२९॥

स्वर सहित पद पाठ

आ꣢ । इ꣣न्द्र । सानसि꣢म् । र꣣यि꣢म् । स꣣जि꣡त्वा꣢नम् । स꣣ । जि꣡त्वा꣢꣯नम् । स꣣दास꣡ह꣢म् । स꣣दा । स꣡ह꣢꣯म् । व꣡र्षि꣢꣯ष्ठम् । ऊ꣣त꣡ये꣢ । भ꣣र । ॥१२९॥


स्वर रहित मन्त्र

एन्द्र सानसिꣳ रयिꣳ सजित्वानꣳ सदासहम् । वर्षिष्ठमूतये भर ॥१२९॥


स्वर रहित पद पाठ

आ । इन्द्र । सानसिम् । रयिम् । सजित्वानम् । स । जित्वानम् । सदासहम् । सदा । सहम् । वर्षिष्ठम् । ऊतये । भर । ॥१२९॥

सामवेद - मन्त्र संख्या : 129
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 2;
Acknowledgment

पदार्थ -
(इन्द्र) हे ऐश्वर्यवन् परमात्मन्! तू (सानसिम्) सम्भजनीय (सजित्वानम्) समान जय कराने वाले शत्रु के समकक्ष में जिताने वाले—(सदासहम्) सदा शत्रु के बल को अभिभूत करने वाले (वर्षिष्ठम्) अत्यन्त बढ़े चढ़े—(रयिम्) धन-आत्मबलरूप धन को “वीर्यं वै रयिः” [श॰ १३.४.२.११] (ऊतये) स्वरक्षा करने के लिये (आभर) समन्तरूप से हमारे अन्दर भर दें।

भावार्थ - परमात्मन्! तू निरन्तर सेवन करने योग्य है, शत्रु के समकक्ष में सदा विजय कराने वाले सदा शत्रु के दमन करने वाले परमात्मन् अध्यात्म धन को हमारे अन्दर भरपूर कर दें॥५॥

विशेष - ऋषिः—मधुच्छन्दाः (मधु तन्त्र या मीठी इच्छा वाला)॥<br>

इस भाष्य को एडिट करें
Top