Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1357
ऋषिः - पराशरः शाक्त्यः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
1

आ꣡ जागृ꣢꣯वि꣣र्वि꣡प्र꣢ ऋ꣣तं꣢ म꣢ती꣣ना꣡ꣳ सोमः꣢꣯ पुना꣣नो꣡ अ꣢सदच्च꣣मू꣡षु꣢ । स꣡प꣢न्ति꣣ यं꣡ मि꣢थु꣣ना꣢सो꣣ नि꣡का꣢मा अध्व꣣र्य꣡वो꣢ रथि꣣रा꣡सः꣢ सु꣣ह꣡स्ताः꣢ ॥१३५७॥

स्वर सहित पद पाठ

आ꣢ । जा꣡गृ꣢꣯विः । वि꣡प्रः꣢꣯ । वि । प्रः꣣ । ऋत꣢म् । म꣣तीना꣢म् । सो꣡मः꣢꣯ । पु꣣नानः꣢ । अ꣣सदत् । चमू꣡षु꣢ । स꣡प꣢꣯न्ति । यम् । मि꣣थुना꣡सः꣢ । नि꣡का꣢꣯माः । नि । का꣣माः । अध्वर्य꣡वः꣢ । र꣣थिरा꣡सः꣢ । सु꣣ह꣡स्ताः꣢ । सु꣣ । ह꣡स्ताः꣢꣯ ॥१३५७॥


स्वर रहित मन्त्र

आ जागृविर्विप्र ऋतं मतीनाꣳ सोमः पुनानो असदच्चमूषु । सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः ॥१३५७॥


स्वर रहित पद पाठ

आ । जागृविः । विप्रः । वि । प्रः । ऋतम् । मतीनाम् । सोमः । पुनानः । असदत् । चमूषु । सपन्ति । यम् । मिथुनासः । निकामाः । नि । कामाः । अध्वर्यवः । रथिरासः । सुहस्ताः । सु । हस्ताः ॥१३५७॥

सामवेद - मन्त्र संख्या : 1357
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 2; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थ -
(जागृविः) जागरूक—जागरणशील—सदा सावधान ज्ञानपूर्ण (विप्रः) विशेष कामनापूरक (सोमः) शान्तस्वरूप परमात्मा (मतीनाम्-ऋतं पुनानः) मेधावी प्रार्थनाकर्ताओं के५ सत्य प्रार्थनीय विषय को प्राप्त कराने के हेतु (चमूषु-आसदत्) अदन—स्वादन पात्रों—मन, बुद्धि, चित्त, अहङ्कारों में आ बैठता है (यम्) जिसको (मिथुनासः) मिले हुए (निकामाः) बाह्यकामनाओं को छोड़ निहित—आध्यात्मिक कामनाओं वाले (रथिरासः) रमणीय मोक्ष के अधिकारी (सुहस्ताः) शोभन हस्त—यशोभागी (अध्वर्यवः सपन्ति) अध्यात्मयज्ञकर्ता उपासकजन स्पर्श करते हैं या सम्प्राप्त करते हैं१॥१॥

विशेष - ऋषिः—पराशरः (दोषों का अत्यन्त नष्टकर्ता उपासक)॥ देवता—पवमानः सोमः (धारारूप में आने वाला परमात्मा)॥ छन्दः—त्रिष्टुप्॥<br>

इस भाष्य को एडिट करें
Top