Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1361
ऋषिः - प्रगाथो घौरः काण्वः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
3

अ꣣वक्रक्षि꣡णं꣢ वृष꣣भं꣡ य꣢था꣣ जु꣢वं꣣ गां꣡ न च꣢꣯र्षणी꣣स꣡ह꣢म् । वि꣣द्वे꣡ष꣢णꣳ सं꣣व꣡न꣢नमुभयङ्क꣣रं꣡ मꣳहि꣢꣯ष्ठमुभया꣣वि꣡न꣢म् ॥१३६१॥

स्वर सहित पद पाठ

अवक्रक्षि꣡ण꣢म् । अ꣣व । क्रक्षि꣡ण꣢म् । वृ꣣षभ꣢म् । यथा । जु꣡व꣢꣯म् । गाम् । न । च꣣र्षणीस꣡ह꣢म् । च꣣र्षणि । स꣡ह꣢꣯म् । वि꣣द्वे꣡ष꣢णम् । वि꣣ । द्वे꣡ष꣢꣯णम् । सं꣣व꣡न꣢नम् । स꣣म् । व꣡न꣢꣯नम् । उ꣣भयङ्कर꣢म् । उ꣣भयम् । कर꣢म् । म꣡ꣳहि꣢꣯ष्ठम् । उ꣣भयावि꣡न꣢म् ॥१३६१॥


स्वर रहित मन्त्र

अवक्रक्षिणं वृषभं यथा जुवं गां न चर्षणीसहम् । विद्वेषणꣳ संवननमुभयङ्करं मꣳहिष्ठमुभयाविनम् ॥१३६१॥


स्वर रहित पद पाठ

अवक्रक्षिणम् । अव । क्रक्षिणम् । वृषभम् । यथा । जुवम् । गाम् । न । चर्षणीसहम् । चर्षणि । सहम् । विद्वेषणम् । वि । द्वेषणम् । संवननम् । सम् । वननम् । उभयङ्करम् । उभयम् । करम् । मꣳहिष्ठम् । उभयाविनम् ॥१३६१॥

सामवेद - मन्त्र संख्या : 1361
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 5; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 2; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थ -
(अवक्रक्षिणम्) काम क्रोध आदि के छिन्न भिन्न करने वाले५ (वृषभं यथा) वृषभ के समान (जुवं गां न) प्राप्त६ पृथिवी७ के सदृश (चर्षणीसहम्) देखने वाले ज्ञानवान् उपासक के तृप्तिकर्ता८ इन्द्र—ऐश्वर्यवान् परमात्मा को, तथा (विद्वेषणं संवननम्-उभयङ्करम्) पापियों-नास्तिकों से द्वेषकर्ता, उपासकों को सम्भागी बनाने वाले—अपनाने वाले दोनों द्वेष करने और प्रसाद देने वाले (मंहिष्ठम्-उभयाविनम्) दाता और दोनों के रक्षक परमात्मा को ‘शंसत’९ प्रशंसित करो॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top