Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1371
ऋषिः - हिरण्यस्तूप आङ्गिरसः
देवता - पवमानः सोमः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम -
3
उ꣡पो꣢ म꣣तिः꣢ पृ꣣च्य꣡ते꣢ सि꣣च्य꣢ते꣣ म꣡धु꣢ म꣣न्द्रा꣡ज꣢नी चोदते अ꣣न्त꣢रा꣣स꣡नि꣢ । प꣡व꣢मानः सन्त꣣निः꣡ सु꣢न्व꣣ता꣡मि꣢व꣣ म꣡धु꣢मान्द्र꣣प्सः꣢꣫ परि꣣ वा꣡र꣢मर्षति ॥१३७१॥
स्वर सहित पद पाठउ꣡प꣢꣯ । उ꣣ । मतिः꣢ । पृ꣣च्य꣡ते꣢ । सि꣣च्य꣡ते꣢ । म꣡धु꣢꣯ । म꣣न्द्रा꣡ज꣢नी । म꣣न्द्र । अ꣡ज꣢꣯नी । चो꣣दते । अन्तः꣢ । आ꣣स꣡नि꣢ । प꣡व꣢꣯मानः । स꣣न्तनिः꣢ । स꣣म् । तनिः꣢ । सु꣣न्वता꣢म् । इ꣣व । म꣡धु꣢꣯मान् । द्र꣡प्सः꣢ । प꣡रि꣢꣯ । वा꣡र꣢꣯म् । अ꣣र्षति ॥१३७१॥
स्वर रहित मन्त्र
उपो मतिः पृच्यते सिच्यते मधु मन्द्राजनी चोदते अन्तरासनि । पवमानः सन्तनिः सुन्वतामिव मधुमान्द्रप्सः परि वारमर्षति ॥१३७१॥
स्वर रहित पद पाठ
उप । उ । मतिः । पृच्यते । सिच्यते । मधु । मन्द्राजनी । मन्द्र । अजनी । चोदते । अन्तः । आसनि । पवमानः । सन्तनिः । सम् । तनिः । सुन्वताम् । इव । मधुमान् । द्रप्सः । परि । वारम् । अर्षति ॥१३७१॥
सामवेद - मन्त्र संख्या : 1371
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 3; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 3; सूक्त » 1; मन्त्र » 2
Acknowledgment
पदार्थ -
(मतिः-उपपृच्यते-उ) जब उपासक द्वारा की गई स्तुतिवाणी४ सोम—शान्तस्वरूप परमात्मा में जाकर सम्पृक्त हो जाती है तथा (मधु सिच्यते) आत्मा—स्वात्मा—उपासक का अपना आत्मा५ परमात्मा में सींच दिया जाता है—समर्पित कर दिया जाता है तब (मन्द्राजनी-अन्तः-आसनि चोदते) सोम—परमात्मा की आनन्द प्रेरित करने वाली धारा को६ उपासक के अन्तर्मुख-अन्तःकरण में प्रेरित करता है, और (पवमानः सन्तनिः) प्राप्त होने वाला सोम सम्यक् व्यापक (मधुमान् द्रप्सः) मधुर द्रवणशील कृपालु परमात्मा (सुन्वताम्-इव) उपासना द्वारा साक्षात् करने वालों—उपासकों के७ (वारं परि-अर्षति) वरणीय द्वार हृदय को परिप्राप्त होता है॥२॥
विशेष - <br>
इस भाष्य को एडिट करें