Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1409
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
3
शू꣡र꣢ग्रामः꣣ स꣡र्व꣢वीरः꣣ स꣡हा꣢वा꣣ञ्जे꣡ता पवस्व꣣ स꣡नि꣢ता꣣ ध꣡ना꣢नि । ति꣣ग्मा꣡यु꣢धः क्षि꣣प्र꣡ध꣢न्वा स꣣म꣡त्स्वषा꣢꣯ढः सा꣣ह्वा꣡न्पृत꣢꣯नासु꣣ श꣡त्रू꣢न् ॥१४०९॥
स्वर सहित पद पाठशू꣡र꣢꣯ग्रामः । शू꣡र꣢꣯ । ग्रा꣣मः । स꣡र्व꣢꣯वीरः । स꣡र्व꣢꣯ । वी꣣रः । स꣡हा꣢꣯वान् । जे꣡ता꣢꣯ । प꣣वस्व । स꣡नि꣢꣯ता । ध꣡ना꣢꣯नि । ति꣣ग्मा꣡यु꣢धः । ति꣣ग्म꣢ । आ꣣युधः । क्षिप्र꣡ध꣢न्वा । क्षि꣣प्र꣢ । ध꣣न्वा । स꣣म꣡त्सु꣢ । स꣣ । म꣡त्सु꣢꣯ । अ꣡षा꣢꣯ढः । सा꣣ह्वा꣢न् । पृ꣡त꣢꣯नासु । श꣡त्रू꣢꣯न् ॥१४०९॥
स्वर रहित मन्त्र
शूरग्रामः सर्ववीरः सहावाञ्जेता पवस्व सनिता धनानि । तिग्मायुधः क्षिप्रधन्वा समत्स्वषाढः साह्वान्पृतनासु शत्रून् ॥१४०९॥
स्वर रहित पद पाठ
शूरग्रामः । शूर । ग्रामः । सर्ववीरः । सर्व । वीरः । सहावान् । जेता । पवस्व । सनिता । धनानि । तिग्मायुधः । तिग्म । आयुधः । क्षिप्रधन्वा । क्षिप्र । धन्वा । समत्सु । स । मत्सु । अषाढः । साह्वान् । पृतनासु । शत्रून् ॥१४०९॥
सामवेद - मन्त्र संख्या : 1409
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 4; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 4; सूक्त » 2; मन्त्र » 2
Acknowledgment
पदार्थ -
(शूरग्रामः) हे सोम—शान्तस्वरूप परमात्मन्! तू प्रगतिशील—हर्ष, सन्तोष, शान्तिगुण समूहवाला (सर्ववीरः) सबका प्रेरक—सर्व प्रकार प्रेरणादाता (सहावान्) तर्पण शक्तिवाला—तृप्तिदाता या सहस्वान्—बलवान्२ (जेता) अभिभव करनेवाला—अधिकर्ता—स्वामी३ (धनानि सनिता) विविध धनों को सम्भजन करनेवाला—दान करने के स्वभाववाला४ (तिग्मायुधः) कामादि के संघर्ष में उत्साहवर्धक सम्प्रहार शक्ति जिससे प्राप्त हो—ऐसा५ अथवा उत्साहवर्धक आयु का धारण करानेवाला (क्षिप्रधन्वा) शीघ्रगति—शीघ्रकारी (समत्सु-अषाढः) सम्मोदन हर्ष प्राप्त करने में असह्य—अत्यन्त हर्षमय होने से पूर्ण, न सह सकने योग्य६ (पृतनासु शत्रून् साह्वान्) उपासक मनुष्यों के अन्दर वर्तमान७ पापों को८ दबा देनेवाला (पवस्व) हमें आनन्दधारा में प्राप्त हो॥२॥
विशेष - <br>
इस भाष्य को एडिट करें