Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1438
ऋषिः - कविर्भार्गवः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
2

स꣡ न꣢ ऊ꣣र्जे꣢ व्य꣣꣬३꣱व्य꣡यं꣢ प꣣वि꣡त्रं꣢ धाव꣣ धा꣡र꣢या । दे꣣वा꣡सः꣢ शृ꣣ण꣢व꣣न्हि꣡ क꣢म् ॥१४३८॥

स्वर सहित पद पाठ

सः꣢ । नः꣣ । ऊर्जे꣢ । वि । अ꣣व्य꣡य꣢म् । प꣣वि꣡त्र꣢म् । धा꣣व । धा꣡र꣢꣯या । दे꣣वा꣡सः꣢ । शृ꣣ण꣡व꣢न् । हि । क꣣म् ॥१४३८॥


स्वर रहित मन्त्र

स न ऊर्जे व्य३व्ययं पवित्रं धाव धारया । देवासः शृणवन्हि कम् ॥१४३८॥


स्वर रहित पद पाठ

सः । नः । ऊर्जे । वि । अव्ययम् । पवित्रम् । धाव । धारया । देवासः । शृणवन् । हि । कम् ॥१४३८॥

सामवेद - मन्त्र संख्या : 1438
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 1; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 1; सूक्त » 1; मन्त्र » 4
Acknowledgment

पदार्थ -
(सः) वह तू सोम—परमात्मन्! (नः-ऊर्जे) हमारे आनन्दरस के लिये (अव्ययं पवित्रं धारया विधाव) अवि—पृथिवी—पृथिवीमय६ पार्थिव हृदय—प्राप्तिस्थान के प्रति धारण शक्ति से विशेषरूप में प्राप्त हो७ (देवासः-हि कम्-शृण्वन्) इन्द्रियाँ भी तेरे सुख को अनुभव करें या स्वीकार करें—अपनावें॥४॥

विशेष - <br>

इस भाष्य को एडिट करें
Top