Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1472
ऋषिः - उशनाः काव्यः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
3

स꣢ ई꣣ꣳ र꣢थो꣣ न꣡ भु꣢रि꣣षा꣡ड꣢योजि म꣣हः꣢ पु꣣रू꣡णि꣢ सा꣣त꣢ये꣣ व꣡सू꣢नि । आ꣢दीं꣣ वि꣡श्वा꣢ नहु꣣꣬ष्या꣢꣯णि जा꣣ता꣡ स्व꣢र्षाता꣣ व꣡न꣢ ऊ꣣र्ध्वा꣡ न꣢वन्त ॥१४७२॥

स्वर सहित पद पाठ

सः । ई꣣म् । र꣡थः꣢꣯ । न । भु꣣रिषा꣢ट् । अ꣣योजि । महः꣢ । पु꣣रू꣡णि꣢ । सा꣣त꣡ये꣢ । व꣡सू꣢꣯नि । आत् । ई꣣म् । वि꣡श्वा꣢꣯ । न꣣हुष्या꣢णि । जा꣣ता꣢ । स्व꣡र्षा꣢ता । स्वः꣡ । सा꣣ता । व꣡ने꣢꣯ । ऊ꣣र्ध्वा꣡ । न꣣वन्त ॥१४७२॥


स्वर रहित मन्त्र

स ईꣳ रथो न भुरिषाडयोजि महः पुरूणि सातये वसूनि । आदीं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवन्त ॥१४७२॥


स्वर रहित पद पाठ

सः । ईम् । रथः । न । भुरिषाट् । अयोजि । महः । पुरूणि । सातये । वसूनि । आत् । ईम् । विश्वा । नहुष्याणि । जाता । स्वर्षाता । स्वः । साता । वने । ऊर्ध्वा । नवन्त ॥१४७२॥

सामवेद - मन्त्र संख्या : 1472
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 13; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 5; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थ -
(सः-ईं भुरिषाट्-महः) वह यह बहुतों—असंख्यों को सहने उनपर अधिकार करने वाला महान् ऐश्वर्यवान् परमात्मा (रथः-न-अयोजि) रथ के समान उपासकों द्वारा आश्रयार्थ युक्त किया जाता है (पुरूणि वसूनि सातये) बहुत बसानेवाले साधनों गुणों की प्राप्ति के लिये (आत्-ईम्) अनन्तर (विश्वा नहुष्याणि जाता) सारे रागबन्धनों को१० दग्ध करनेवाले जीवन्मुक्त मनुष्यों के वैराग्ययोगाङ्ग शम, दम आदि कर्म प्रसिद्ध हुए—सम्पन्न हुए (स्वर्षाता-‘स्वर्षातानि’) स्वः—मोक्ष को प्राप्त करानेवाले (वने) वननीय मोक्ष में (ऊर्ध्वा नवन्ते) ऊपर—उत्कृष्ट हुए प्रेरित करते हैं१॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top