Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1496
ऋषिः - त्र्यरुणस्त्रैवृष्णः, त्रसदस्युः पौरुकुत्सः
देवता - पवमानः सोमः
छन्दः - ऊर्ध्वा बृहती
स्वरः - मध्यमः
काण्ड नाम -
4
अ꣢ध꣣ य꣢दि꣣मे꣡ प꣢वमान꣣ रो꣡द꣢सी इ꣣मा꣢ च꣣ वि꣢श्वा꣣ भु꣡व꣢ना꣣भि꣢ म꣣ज्म꣡ना꣢ । यू꣣थे꣢꣫ न नि꣣ष्ठा꣡ वृ꣢ष꣣भो꣡ वि रा꣢꣯जसि ॥१४९६॥
स्वर सहित पद पाठअ꣡ध꣢꣯ । यत् । इ꣣मे꣢इति꣢ । प꣣वमान । रो꣡द꣢꣯सी꣣इ꣡ति꣢ । इ꣣मा꣢ । च꣣ । वि꣡श्वा꣢꣯ । भु꣡व꣢꣯ना । अ꣣भि꣢ । म꣣ज्म꣡ना꣢ । यू꣣थे꣢ । न । नि꣣ष्ठाः꣢ । निः꣣ । स्थाः꣢ । वृ꣣षभः꣢ । वि । रा꣣जसि ॥१४९६॥
स्वर रहित मन्त्र
अध यदिमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना । यूथे न निष्ठा वृषभो वि राजसि ॥१४९६॥
स्वर रहित पद पाठ
अध । यत् । इमेइति । पवमान । रोदसीइति । इमा । च । विश्वा । भुवना । अभि । मज्मना । यूथे । न । निष्ठाः । निः । स्थाः । वृषभः । वि । राजसि ॥१४९६॥
सामवेद - मन्त्र संख्या : 1496
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 1; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 1; सूक्त » 3; मन्त्र » 3
Acknowledgment
पदार्थ -
(अध) अनन्तर (पवमान) धारारूप में प्राप्त होने वाले परमात्मन्! (यद् ‘यदा’) जब (इमे रोदसी) इन द्यावापृथिवी—प्राण उदान२ को—प्राणायाम—योगाभ्यास के प्रति (च) और (विश्वा भुवनानि) समस्त अध्यात्मयज्ञों—स्तुति प्रार्थना उपासनाओं के प्रति भी३ (मज्मना) पावक बल से४ (यूथे न निष्ठा वृषभः) गोसमूह में विशेष स्थित—विशेष लक्षित साण्ड के समान (विराजसि) तू विशेष प्रकाशमान होता है॥३॥
विशेष - <br>
इस भाष्य को एडिट करें