Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1530
ऋषिः - केतुराग्नेयः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
2

अ꣢ग्ने꣣ न꣡क्ष꣢त्रम꣣ज꣢र꣣मा꣡ सूर्य꣢꣯ꣳ रोहयो दि꣣वि꣢ । द꣢ध꣣ज्ज्यो꣢ति꣣र्ज꣡ने꣢भ्यः ॥१५३०॥

स्वर सहित पद पाठ

अ꣡ग्ने꣢꣯ । न꣡क्ष꣢꣯त्रम् । अ꣣ज꣡र꣢म् । अ꣣ । ज꣡र꣢꣯म् । आ । सू꣡र्य꣢꣯म् । रो꣣हयः । दि꣣वि꣢ । द꣡ध꣢꣯त् । ज्यो꣡तिः꣢꣯ । ज꣡ने꣢꣯भ्यः ॥१५३०॥


स्वर रहित मन्त्र

अग्ने नक्षत्रमजरमा सूर्यꣳ रोहयो दिवि । दधज्ज्योतिर्जनेभ्यः ॥१५३०॥


स्वर रहित पद पाठ

अग्ने । नक्षत्रम् । अजरम् । अ । जरम् । आ । सूर्यम् । रोहयः । दिवि । दधत् । ज्योतिः । जनेभ्यः ॥१५३०॥

सामवेद - मन्त्र संख्या : 1530
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 4; सूक्त » 2; मन्त्र » 4
Acknowledgment

पदार्थ -
(अग्ने) हे अग्रणायक परमात्मन्! (अजरं नक्षत्रम्) अविनाशी देवगृह—जीवन्मुक्त के घररूप (सूर्यम्) आनन्द धन को८ (जनेभ्यः-ज्योतिः-दधत्) उपासकजनों के लिये ज्ञानज्योति को धारण करने के हेतु (दिवि रोहय) मोक्षधाम में आरोपित किया है—रखा है॥४॥

विशेष - <br>

इस भाष्य को एडिट करें
Top