Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1566
ऋषिः - गोपवन आत्रेयः देवता - अग्निः छन्दः - आनुष्टुभः प्रगाथः (गायत्री) स्वरः - षड्जः काण्ड नाम -
6

प꣡न्या꣢ꣳसं जा꣣त꣡वे꣢दसं꣣ यो꣢ दे꣣व꣢ता꣣त्यु꣡द्य꣢ता । ह꣣व्या꣡न्यै꣢꣯रयद्दि꣣वि꣢ ॥१५६६॥

स्वर सहित पद पाठ

प꣡न्या꣢꣯ꣳसम् । जा꣣त꣡वे꣢दसम् । जा꣣त꣢ । वे꣣दसम् । यः꣢ । दे꣣व꣡ता꣢ति । उ꣡द्य꣢꣯ता । उत् । य꣣ता । हव्या꣡नि꣢ । ऐ꣡र꣢꣯यत् । दि꣣वि꣢ ॥१५६६॥


स्वर रहित मन्त्र

पन्याꣳसं जातवेदसं यो देवतात्युद्यता । हव्यान्यैरयद्दिवि ॥१५६६॥


स्वर रहित पद पाठ

पन्याꣳसम् । जातवेदसम् । जात । वेदसम् । यः । देवताति । उद्यता । उत् । यता । हव्यानि । ऐरयत् । दिवि ॥१५६६॥

सामवेद - मन्त्र संख्या : 1566
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 4; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थ -
(यः) जो परमात्मा (देवताति-उद्यता हव्यानि) ‘देवतातौ’ अध्यात्मयज्ञ में१ उत्तम सम्पन्न आत्माओं को२ (दिवि-ऐरयत्) मोक्षधाम में प्रेरित करता है—भेजता है (पन्यांसं जातवेदसम्) उस अत्यन्त स्तुति करने योग्य उत्पन्नमात्र के ज्ञाता परमात्मा को प्रशंसित करते हैं वह उपास्य है॥३॥

विशेष - <br>

इस भाष्य को एडिट करें
Top