Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1575
ऋषिः - विश्वामित्रो गाथिनः देवता - इन्द्राग्नी छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
2

प्र꣡ वा꣢मर्चन्त्यु꣣क्थि꣡नो꣢ नीथा꣣वि꣡दो꣢ जरि꣣ता꣡रः꣢ । इ꣡न्द्रा꣢ग्नी꣣ इ꣢ष꣣ आ꣡ वृ꣢णे ॥१५७५॥

स्वर सहित पद पाठ

प्र꣢ । वा꣣म् । अर्चन्ति । उक्थि꣡नः꣢ । नी꣣थावि꣢दः꣢ । नी꣣थ । वि꣡दः꣢꣯ । ज꣣रिता꣡रः꣢ । इ꣡न्द्रा꣢꣯ग्नी । इ꣡न्द्र꣢꣯ । अ꣣ग्नीइ꣡ति꣢ । इ꣡षः꣢꣯ । आ । वृ꣣णे ॥१५७५॥


स्वर रहित मन्त्र

प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः । इन्द्राग्नी इष आ वृणे ॥१५७५॥


स्वर रहित पद पाठ

प्र । वाम् । अर्चन्ति । उक्थिनः । नीथाविदः । नीथ । विदः । जरितारः । इन्द्राग्नी । इन्द्र । अग्नीइति । इषः । आ । वृणे ॥१५७५॥

सामवेद - मन्त्र संख्या : 1575
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 2; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 1; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थ -
(इन्द्राग्नी) हे ऐश्वर्यवन् एवं ज्ञानप्रकाशस्वरूप परमात्मन्! (वाम्) तुझ दोनों रूपोंवाले को (उक्थिनः) स्तुतिवाणीवाले१ (नीथाविदः) अध्यात्मदृष्टि वेत्ता२ (जरितारः) स्तोता उपासकजन३ (प्र-अर्चन्ति) प्रकृष्ट अर्चित किया करते हैं, (इषे-आवृणे) अपनी कामनापूर्ति के लिये समन्तरूप से तुझे वरण करता हूँ॥१॥

विशेष - ऋषिः—विश्वामित्रः (सर्वमित्र उपासक)॥ देवता—इन्द्राग्नी (ऐश्वर्यवान् और ज्ञानप्रकाशस्वरूप परमात्मा)॥<br>

इस भाष्य को एडिट करें
Top