Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1598
ऋषिः - वामदेवो गौतमः देवता - द्यावापृथिव्यौ छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

म꣣ही꣢ मि꣣त्र꣡स्य꣢ साधथ꣣स्त꣡र꣢न्ती꣣ पि꣡प्र꣢ती ऋ꣣त꣢म् । प꣡रि꣢ य꣣ज्ञं꣡ नि षे꣢꣯दथुः ॥१५९८॥

स्वर सहित पद पाठ

म꣣ही꣡इति꣢ । मि꣣त्र꣡स्य꣢ । मि꣣ । त्र꣡स्य꣢꣯ । सा꣣धथः । त꣡र꣢꣯न्तीइ꣡ति꣢ । पि꣡प्र꣢꣯ती꣣इ꣡ति꣢ । ऋ꣣त꣢म् । प꣡रि꣢꣯ । य꣣ज्ञ꣢म् । नि । से꣣दथुः ॥१५९८॥


स्वर रहित मन्त्र

मही मित्रस्य साधथस्तरन्ती पिप्रती ऋतम् । परि यज्ञं नि षेदथुः ॥१५९८॥


स्वर रहित पद पाठ

महीइति । मित्रस्य । मि । त्रस्य । साधथः । तरन्तीइति । पिप्रतीइति । ऋतम् । परि । यज्ञम् । नि । सेदथुः ॥१५९८॥

सामवेद - मन्त्र संख्या : 1598
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 14; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 3; सूक्त » 4; मन्त्र » 3
Acknowledgment

पदार्थ -
(मही) हे प्रकाशमान और आधाररूप परमात्मन्! तू (मित्रस्य साधथः) स्नेही उपासक का अभीष्ट साधता है (ऋतं तरन्ती पिप्रती) ब्राह्मण उपासक को संसार सागर से तराता है और पालन करता है (यज्ञं परिनिषेदथुः) सङ्गतिकर्ता उपासक को परिप्राप्त होता है॥३॥

विशेष - <br>

इस भाष्य को एडिट करें
Top