Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1643
ऋषिः - श्रुतकक्षः सुकक्षो वा आङ्गिरसः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
यु꣣ध्म꣡ꣳ सन्त꣢꣯मन꣣र्वा꣡ण꣢ꣳ सोम꣣पा꣡मन꣢꣯पच्युतम् । न꣡र꣢मवा꣣र्य꣡क्र꣢तुम् ॥१६४३॥
स्वर सहित पद पाठयु꣣ध्म꣢म् । स꣡न्त꣢꣯म् । अ꣣नर्वा꣡ण꣢म् । अ꣣न् । अर्वा꣡ण꣢म् । सो꣣मपा꣢म् । सो꣣म । पा꣢म् । अ꣡न꣢꣯पच्युतम् । अन् । अ꣣पच्युतम् । न꣡र꣢꣯म् । अ꣣वार्य꣡क्र꣢तुम् । अ꣡वा꣢꣯र्य । क्र꣣तुम् ॥१६४३॥
स्वर रहित मन्त्र
युध्मꣳ सन्तमनर्वाणꣳ सोमपामनपच्युतम् । नरमवार्यक्रतुम् ॥१६४३॥
स्वर रहित पद पाठ
युध्मम् । सन्तम् । अनर्वाणम् । अन् । अर्वाणम् । सोमपाम् । सोम । पाम् । अनपच्युतम् । अन् । अपच्युतम् । नरम् । अवार्यक्रतुम् । अवार्य । क्रतुम् ॥१६४३॥
सामवेद - मन्त्र संख्या : 1643
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 3; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 3; सूक्त » 2; मन्त्र » 2
Acknowledgment
पदार्थ -
(युध्यम्) हे उपासक! तू पाप—पापियों के प्रहर्तानाशक (अनर्वाणम्) दूसरे पर अनाश्रित स्वयं सर्वशक्ति सम्पन्न६ (सोमपाम्) उपासनारस के पानकर्ता स्वीकारकर्ता—(अनपच्युतम्) स्वगुण कर्म से अपच्युत न होनेवाले एकरस वर्तमान (अवार्यक्रतुम्) अबाध्य प्रज्ञानवाले—निर्भ्रान्तज्ञानवाले—(सन्तम्) होते हुए (नरम्) नायक—उन्नतपथ मोक्ष की ओर ले जानेवाले परमात्मा को अपनी ओर प्रेरित करता हूँ॥२॥
विशेष - <br>
इस भाष्य को एडिट करें