Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1705
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

उ꣡प꣢ त्वा र꣣ण्व꣡सं꣢दृशं꣣ प्र꣡य꣢स्वन्तः सहस्कृत । अ꣡ग्ने꣢ ससृ꣣ज्म꣢हे꣣ गि꣡रः꣢ ॥१७०५॥

स्वर सहित पद पाठ

उ꣡प꣢꣯ । त्वा꣣ । रण्व꣡स꣢न्दृशम् । र꣣ण्व꣢ । स꣣न्दृशम् । प्र꣡य꣢꣯स्वन्तः । स꣣हस्कृत । सहः । कृत । अ꣡ग्ने꣢꣯ । स꣣सृज्म꣡हे꣢ । गि꣡रः꣢꣯ ॥१७०५॥


स्वर रहित मन्त्र

उप त्वा रण्वसंदृशं प्रयस्वन्तः सहस्कृत । अग्ने ससृज्महे गिरः ॥१७०५॥


स्वर रहित पद पाठ

उप । त्वा । रण्वसन्दृशम् । रण्व । सन्दृशम् । प्रयस्वन्तः । सहस्कृत । सहः । कृत । अग्ने । ससृज्महे । गिरः ॥१७०५॥

सामवेद - मन्त्र संख्या : 1705
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 18; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 4; सूक्त » 3; मन्त्र » 1
Acknowledgment

पदार्थ -
(सहस्कृत-अग्ने) हे अध्यात्मबल से साक्षात् करने योग्य ज्ञानप्रकाशस्वरूप परमात्मन्! (प्रयस्वन्तः) योगाभ्यासरूप प्रयत्नवान् हम उपासक९ (त्वा रण्वसन्दृशम्) तुझ रमणीय स्वरूप को१० (गिरः-उपससृज्महे) स्तुतियों११ को उपसृष्टि करते हैं—उपहार देते हैं—समर्पित करते हैं॥१॥

विशेष - ऋषिः—भारद्वाजः (परमात्मा के अर्चनबल को धारण करने वाला उपासक)॥ देवता—अग्निः (ज्ञानप्रकाशस्वरूप परमात्मा)॥ छन्दः—गायत्री॥<br>

इस भाष्य को एडिट करें
Top