Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1774
ऋषिः - दीर्घतमा औचथ्यः
देवता - अग्निः
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
2
आ꣢꣯ यः पुरं꣣ ना꣡र्मि꣢णी꣣म꣡दी꣢दे꣣द꣡त्यः꣢ क꣣वि꣡र्न꣢भ꣣न्यो꣢३ ना꣡र्वा꣢ । सू꣢रो꣣ न꣡ रु꣢रु꣣क्वा꣢ञ्छ꣣ता꣡त्मा꣢ ॥१७७४॥
स्वर सहित पद पाठआ꣢ । यः । पु꣡र꣢꣯म् । ना꣡र्मि꣢꣯णीम् । अ꣡दी꣢꣯देत् । अ꣡त्यः꣢꣯ । क꣣विः꣢ । न꣣भन्यः꣢ । न । अ꣡र्वा꣢꣯ । सू꣡रः꣢꣯ । न । रु꣣रुक्वा꣢न् । श꣣ता꣡त्मा꣢ । श꣣त꣢ । आ꣣त्मा ॥१७७४॥
स्वर रहित मन्त्र
आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो३ नार्वा । सूरो न रुरुक्वाञ्छतात्मा ॥१७७४॥
स्वर रहित पद पाठ
आ । यः । पुरम् । नार्मिणीम् । अदीदेत् । अत्यः । कविः । नभन्यः । न । अर्वा । सूरः । न । रुरुक्वान् । शतात्मा । शत । आत्मा ॥१७७४॥
सामवेद - मन्त्र संख्या : 1774
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 1; सूक्त » 4; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 1; सूक्त » 4; मन्त्र » 1
Acknowledgment
पदार्थ -
(यः) जो (अत्यः) निरन्तर प्राप्त—व्यापनशील (कविः) सर्वज्ञ (नभन्यः-न-अर्वा)१ आकाशीय विद्युत् के समान गतिशील (सूरः-रुरुक्वान्) सूर्य के समान तेजस्वी (शतात्मा) असंख्य—अनन्त जीवों का आत्मा परमात्मा (नार्मिणीं पुरम्) नृ—नर—मुमुक्षुजन२ के मन सम्बन्धी या ‘नृमन्’—आगे बढ़ने वाले३ उपासक सम्बन्धी मोक्षपुरी भूमि को (अदीदेत्) प्रकाशित करता है४॥१॥
विशेष - ऋषिः—दीर्घतमाः (ऊँची आयु को चाहनेवाला उपासक)॥ देवता—अग्निः (ज्ञानप्रकाशस्वरूप परमात्मा)॥ छन्दः—विराट्॥<br>
इस भाष्य को एडिट करें