Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1779
ऋषिः - वामदेवो गौतमः देवता - अग्निः छन्दः - पदपङ्क्तिः स्वरः - पञ्चमः काण्ड नाम -
2

ए꣣भि꣡र्नो꣢ अ꣣र्कै꣡र्भवा꣢꣯ नो अ꣣र्वा꣢ङ् स्वा३꣱र्ण꣡ ज्योतिः꣢꣯ । अ꣢ग्ने꣣ वि꣡श्वे꣢भिः सु꣣म꣢ना꣣ अ꣡नी꣢कैः ॥१७७९॥

स्वर सहित पद पाठ

ए꣣भिः꣢ । नः꣣ । अर्कैः꣢ । भ꣡व꣢꣯ । नः꣣ । अर्वा꣢ङ् । स्वः꣡ । न । ज्यो꣡तिः꣢꣯ । अ꣡ग्ने꣢꣯ । वि꣡श्वे꣢꣯भिः । सु꣣म꣡नाः꣢ । सु꣣ । म꣡नाः꣢꣯ । अ꣡नी꣢꣯कैः ॥१७७९॥


स्वर रहित मन्त्र

एभिर्नो अर्कैर्भवा नो अर्वाङ् स्वा३र्ण ज्योतिः । अग्ने विश्वेभिः सुमना अनीकैः ॥१७७९॥


स्वर रहित पद पाठ

एभिः । नः । अर्कैः । भव । नः । अर्वाङ् । स्वः । न । ज्योतिः । अग्ने । विश्वेभिः । सुमनाः । सु । मनाः । अनीकैः ॥१७७९॥

सामवेद - मन्त्र संख्या : 1779
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 5; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 1; सूक्त » 5; मन्त्र » 3
Acknowledgment

पदार्थ -
(अग्ने) हे परमात्मन्! तू (नः-एभिः-अर्कैः-अव) हमारे इन अर्चनमन्त्रों२ द्वारा (नः-अर्वाक्-भव) हमारी ओर हो (स्वः-न ज्योतिः) सूर्य समान ज्योति है (विश्वेभिः-अनीकैः सुमनाः) सारे अपने प्रमुख तेजों के द्वारा सुमन हमारे लिये कल्याण मन वाला—कल्याणकारी हो जा॥३॥

विशेष - <br>

इस भाष्य को एडिट करें
Top