Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1781
ऋषिः - प्रस्कण्वः काण्वः देवता - अग्निः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
4

जु꣢ष्टो꣣ हि꣢ दू꣣तो꣡ असि꣢꣯ हव्य꣣वा꣢ह꣣नो꣡ऽग्ने꣢ र꣣थी꣡र꣢ध्व꣣रा꣡णा꣢म् । स꣣जू꣢र꣣श्वि꣡भ्या꣢मु꣣ष꣡सा꣢ सु꣣वी꣡र्य꣢म꣣स्मे꣡ धे꣢हि꣣ श्र꣡वो꣢ बृ꣣ह꣢त् ॥१७८१॥

स्वर सहित पद पाठ

जु꣡ष्टः꣢꣯ । हि । दू꣣तः꣢ । अ꣡सि꣢꣯ । ह꣣व्यवा꣡ह꣢नः । ह꣣व्य । वा꣡ह꣢꣯नः । अ꣡ग्ने꣢꣯ । र꣣थीः꣢ । अ꣣ध्वरा꣡णा꣢म् । स꣣जूः꣢ । स꣣ । जूः꣢ । अ꣣श्वि꣡भ्या꣢म् । उ꣣ष꣡सा꣢ । सु꣣वी꣡र्य꣢म् । सु꣣ । वी꣡र्य꣢꣯म् । अ꣣स्मे꣡इति꣢ । धे꣣हि । श्र꣡वः꣢꣯ । बृ꣣ह꣢त् ॥१७८१॥


स्वर रहित मन्त्र

जुष्टो हि दूतो असि हव्यवाहनोऽग्ने रथीरध्वराणाम् । सजूरश्विभ्यामुषसा सुवीर्यमस्मे धेहि श्रवो बृहत् ॥१७८१॥


स्वर रहित पद पाठ

जुष्टः । हि । दूतः । असि । हव्यवाहनः । हव्य । वाहनः । अग्ने । रथीः । अध्वराणाम् । सजूः । स । जूः । अश्विभ्याम् । उषसा । सुवीर्यम् । सु । वीर्यम् । अस्मेइति । धेहि । श्रवः । बृहत् ॥१७८१॥

सामवेद - मन्त्र संख्या : 1781
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 2; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थ -
(अग्ने) हे परमात्मन्! तू (जुष्टः-हि) हम उपासकों द्वारा सेवित हुआ उपासित हुआ (दूतः) प्रेरक—आगे ले-जानेवाला (हव्यवाहनः) स्तुतिरूप दातव्य को लेनेवाला एवं आदातव्य सद्गुण सुख शान्ति को लानेवाला (अध्वराणां रथीः) अध्यात्म यज्ञों—योगाङ्गों का नेता रथ स्वामी३ के समान आधार (असि) तू है (अश्विभ्याम्-उषसा सजूः) श्रोत्रों४ प्रकाश प्रज्ञा के द्वारा५ (अस्मे) हमारे अन्दर६ (सुवीर्यं-बृहत्-श्रवः-धेहि) शोभनबल—आत्मबल और महान् श्रवण धारण करा॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top