Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1804
ऋषिः - मेधातिथिः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

रे꣣वा꣢꣫ꣳ इद्रे꣣व꣡त꣢ स्तो꣣ता꣡ स्यात् त्वाव꣢꣯तो म꣣घो꣡नः꣢ । प्रे꣡दु꣢ हरिवः सु꣣त꣡स्य꣢ ॥१८०४॥

स्वर सहित पद पाठ

रे꣣वा꣢न् । इत् । रे꣣व꣡तः꣢ । स्तो꣣ता꣢ । स्यात् । त्वा꣡व꣢꣯तः । म꣣घो꣢नः꣢ । प्र । इत् । उ꣣ । हरिवः । सुत꣡स्य꣢ ॥१८०४॥


स्वर रहित मन्त्र

रेवाꣳ इद्रेवत स्तोता स्यात् त्वावतो मघोनः । प्रेदु हरिवः सुतस्य ॥१८०४॥


स्वर रहित पद पाठ

रेवान् । इत् । रेवतः । स्तोता । स्यात् । त्वावतः । मघोनः । प्र । इत् । उ । हरिवः । सुतस्य ॥१८०४॥

सामवेद - मन्त्र संख्या : 1804
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 4; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थ -
(हरिवः) हे दुःखहरणकर्ता सुखाहर्ता परमात्मन्! (देवतः स्तोता रेवान्-इत् स्यात्) धनवान् का स्तोता—प्रशंसक धनवान् ही हो जाता है पुनः (त्वावतः-सुतस्य मघोनः) तेरे जैसे साक्षात् किए हुए ऐश्वर्य वाले परमात्मा का स्तोता (प्र-इत्) प्रकृष्ट धनवान्—मोक्षैश्वर्य वाला अवश्य हो जावे॥१॥

विशेष - ऋषिः—मेधातिथिः प्रियमेधो वा (परमात्मा में मेधा से गमन अतन करने वाला या प्रिय है मेधा जिसको ऐसा उपासक)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—गायत्री॥<br>

इस भाष्य को एडिट करें
Top