Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1824
ऋषिः - अरुणो वैतहव्यः
देवता - अग्निः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम -
3
त꣡मो꣢꣯षधीर्दधिरे꣣ ग꣡र्भ꣢मृ꣣त्वि꣢यं꣣ त꣡मापो꣢꣯ अ꣣ग्निं꣡ ज꣢नयन्त मा꣣त꣡रः꣢ । त꣡मित्स꣢꣯मा꣣नं꣢ व꣣नि꣡न꣢श्च वी꣣रु꣢धो꣣ऽन्त꣡र्व꣢तीश्च꣣ सु꣡व꣢ते च वि꣣श्व꣡हा꣢ ॥१८२४॥
स्वर सहित पद पाठत꣢म् । ओ꣡ष꣢꣯धीः । ओ꣡ष꣢꣯ । धीः꣣ । दधिरे । ग꣡र्भ꣢꣯म् । ऋ꣣त्वि꣡य꣢म् । तम् । आ꣡पः꣢꣯ । अ꣣ग्नि꣢म् । ज꣣नयन्त । मात꣡रः꣢ । तम् । इत् । स꣣मान꣢म् । स꣣म् । आन꣣म् । व꣣नि꣡नः꣢ । च꣣ । वीरु꣡धः꣢ । अ꣣न्त꣡र्व꣢तीः । च꣣ । सु꣡व꣢꣯ते । च꣣ । विश्व꣡हा꣢ । वि꣡श्व꣢ । हा꣣ ॥१८२४॥
स्वर रहित मन्त्र
तमोषधीर्दधिरे गर्भमृत्वियं तमापो अग्निं जनयन्त मातरः । तमित्समानं वनिनश्च वीरुधोऽन्तर्वतीश्च सुवते च विश्वहा ॥१८२४॥
स्वर रहित पद पाठ
तम् । ओषधीः । ओष । धीः । दधिरे । गर्भम् । ऋत्वियम् । तम् । आपः । अग्निम् । जनयन्त । मातरः । तम् । इत् । समानम् । सम् । आनम् । वनिनः । च । वीरुधः । अन्तर्वतीः । च । सुवते । च । विश्वहा । विश्व । हा ॥१८२४॥
सामवेद - मन्त्र संख्या : 1824
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 6; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 6; सूक्त » 2; मन्त्र » 1
Acknowledgment
पदार्थ -
(तम्-ऋत्वियं गर्भम्-अग्निम्) उस प्रत्येक ऋतु में—सर्वदा वर्तमान गर्भसमान ग्रहण करने योग्य अग्रणेता परमात्मा को (ओषधीः-दधिरे) ‘दैवी विशः’ जीवन्मुक्त प्रजाएँ२ धारण करती हैं (तम्-आपः-मातरः-जनयन्त) उस परमात्मा को आप्त मनुष्य३ निर्माण करने वाले अपने अन्दर गृहस्थ में प्रादुर्भूत करते हैं (तम्-इत् समानं वनिनः-च) उसी परमात्मा को वैसे ही अपने अन्दर प्रादुर्भूत करते हैं वनी जन—वानप्रस्थाश्रमीजन (वीरुधः-अन्तर्वतीः-च विश्वाहा सुवते) जीवन में विशेष रोहण करने वाली४ अन्दर ज्ञान धारण करती हुई ब्रह्मचारी५ व्यक्तियाँ सर्वदा ब्रह्मचर्य में वर्तमान उस अग्रणेता परमात्मा को सम्पन्न सम्यक् प्राप्त करती है॥१॥
विशेष - ऋषिः—अरुणः (आरोचमान तपस्वी उपासक)॥ देवता—अग्निः (अग्रणेता परमात्मा)॥ छन्दः—विषमा ककुप्॥<br>
इस भाष्य को एडिट करें