Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1827
ऋषिः - अवत्सारः काश्यपः
देवता - विश्वे देवाः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
3
अ꣣ग्नि꣡र्जा꣢गार꣣ त꣡मृचः꣢꣯ कामयन्ते꣣ऽग्नि꣡र्जा꣢गार꣣ त꣢मु꣣ सा꣡मा꣢नि यन्ति । अ꣣ग्नि꣡र्जा꣢गार꣣ त꣢म꣣य꣡ꣳ सोम꣢꣯ आह꣣ त꣢वा꣣ह꣡म꣢स्मि स꣣ख्ये꣡ न्यो꣢काः ॥१८२७॥
स्वर सहित पद पाठअ꣣ग्निः꣢ । जा꣣गार । त꣢म् । ऋ꣡चः꣢꣯ । का꣣मयन्ते । अग्निः꣢ । जा꣣गार । त꣢म् । उ꣣ । सा꣡मा꣢꣯नि । य꣣न्ति । अग्निः꣢ । जा꣣गार । त꣢म् । अ꣣य꣢म् । सो꣡मः꣢꣯ । आ꣣ह । त꣡व꣢꣯ । अ꣣ह꣢म् । अ꣢स्मि । सख्ये꣢ । स꣣ । ख्ये꣢ । न्यो꣢काः । नि । ओ꣣काः ॥१८२७॥
स्वर रहित मन्त्र
अग्निर्जागार तमृचः कामयन्तेऽग्निर्जागार तमु सामानि यन्ति । अग्निर्जागार तमयꣳ सोम आह तवाहमस्मि सख्ये न्योकाः ॥१८२७॥
स्वर रहित पद पाठ
अग्निः । जागार । तम् । ऋचः । कामयन्ते । अग्निः । जागार । तम् । उ । सामानि । यन्ति । अग्निः । जागार । तम् । अयम् । सोमः । आह । तव । अहम् । अस्मि । सख्ये । स । ख्ये । न्योकाः । नि । ओकाः ॥१८२७॥
सामवेद - मन्त्र संख्या : 1827
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 6; सूक्त » 5; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 6; सूक्त » 5; मन्त्र » 1
Acknowledgment
पदार्थ -
(अग्निः-जागार) अग्रणेता परमात्मा जागता है सदा जागरूक है (तम्-ऋचः कामयन्ते) उसे उपासक की स्तुतियाँ चाहती हैं (अग्निः-जागार) परमात्मा जागता है (तम्-उ सामानि यन्ति) उसे ही उपासनाएँ प्राप्त होती है (अग्निः-जागार) परमात्मा जागता है—सावधान है (तम्) उसे (अयं सोमः-आह) यह सोम—सौम्य स्वभाव उपासक कहता है (तव सख्ये) तेरी मित्रता में (अहं न्योकाः-अस्मि) मैं निश्चित स्थानवाला या स्थायी प्राणवाला हूँ—अमर जीवनवाला हूँ॥१॥
विशेष - ऋषिः—अवत्सारः (रक्षण करते हुए परमात्मा के अनुसार आचरण करने वाला)॥ देवता—अग्निः (अग्रणेता परमात्मा)॥ छन्दः—त्रिष्टुप्॥<br>
इस भाष्य को एडिट करें