Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1848
ऋषिः - वेनो भार्गवः देवता - वेनः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
3

द्र꣣प्सः꣡ स꣢मु꣣द्र꣢म꣣भि꣡ यज्जिगा꣢꣯ति꣣ प꣢श्य꣣न्गृ꣡ध्र꣢स्य꣣ च꣡क्ष꣢सा꣣ वि꣡ध꣢र्मन् । भा꣣नुः꣢ शु꣣क्रे꣡ण꣢ शो꣣चि꣡षा꣢ चका꣣न꣢स्तृ꣣ती꣡ये꣢ चक्रे꣣ र꣡ज꣢सि प्रि꣣या꣡णि꣢ ॥१८४८॥

स्वर सहित पद पाठ

द्र꣣प्सः꣢ । स꣣मुद्र꣢म् । स꣢म् । उद्र꣢म् । अ꣣भि꣢ । यत् । जि꣡गा꣢꣯ति । प꣡श्य꣢꣯न् । गृ꣡ध्र꣢꣯स्य । च꣡क्ष꣢꣯सा । वि꣡ध꣢꣯र्मन् । वि । ध꣣र्मन् । भानुः꣢ । शु꣣क्रे꣡ण꣢ । शो꣣चि꣡षा꣢ । च꣣कानः꣢ । तृ꣣ती꣡ये꣢ । च꣣क्रे । र꣡ज꣢꣯सि । प्रि꣣या꣡णि꣢ ॥१८४८॥


स्वर रहित मन्त्र

द्रप्सः समुद्रमभि यज्जिगाति पश्यन्गृध्रस्य चक्षसा विधर्मन् । भानुः शुक्रेण शोचिषा चकानस्तृतीये चक्रे रजसि प्रियाणि ॥१८४८॥


स्वर रहित पद पाठ

द्रप्सः । समुद्रम् । सम् । उद्रम् । अभि । यत् । जिगाति । पश्यन् । गृध्रस्य । चक्षसा । विधर्मन् । वि । धर्मन् । भानुः । शुक्रेण । शोचिषा । चकानः । तृतीये । चक्रे । रजसि । प्रियाणि ॥१८४८॥

सामवेद - मन्त्र संख्या : 1848
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 13; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 7; सूक्त » 5; मन्त्र » 3
Acknowledgment

पदार्थ -
(द्रप्सः) सूक्ष्मातिसूक्ष्म परमात्मा (समुद्रम्-अभि) समुद्भूत संसार को२ (यद्-जिगाति) जब प्राप्त होता है—गति देता है३ (विधर्मन् गृध्रस्य ‘गृध्रं’ चक्षसा पश्यन्) विविधरूप में वर्तमान भोग के चाहने वाले को ज्ञान दृष्टि—सर्वज्ञता से देखता हुआ—जानता हुआ (शुक्रेण शोचिषा) शुभ्रदीप्ति से (भानुः-चकानः) प्रकाशस्वरूप दीप्यमान परमात्मा (तृतीये रजसि प्रियाणि चक्रे) तृतीय रञ्जनात्मक धाम—मोक्ष में उपासक आत्मा के लिये प्रिय सुखों को सम्पादन करता है॥३॥

विशेष - <br>

इस भाष्य को एडिट करें
Top