Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 192
ऋषिः - सत्यधृतिर्वारुणिः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
3

म꣡हि꣢ त्री꣣णा꣡मव꣢꣯रस्तु द्यु꣣क्षं꣢ मि꣣त्र꣡स्या꣢र्य꣣म्णः꣢ । दु꣣राध꣢र्षं꣣ व꣡रु꣢णस्य ॥१९२॥

स्वर सहित पद पाठ

म꣡हि꣢꣯ । त्री꣣णा꣢म् । अवरि꣡ति꣢ । अ꣣स्तु । द्युक्ष꣢म् । द्यु꣣ । क्ष꣢म् । मि꣣त्र꣡स्य꣢ । मि꣣ । त्र꣡स्य꣢꣯ । अ꣣र्यम्णः꣢ । दु꣣रा꣡धर्ष꣢म् । दुः꣣ । आध꣡र्ष꣢म् । व꣡रु꣢꣯णस्य ॥१९२॥


स्वर रहित मन्त्र

महि त्रीणामवरस्तु द्युक्षं मित्रस्यार्यम्णः । दुराधर्षं वरुणस्य ॥१९२॥


स्वर रहित पद पाठ

महि । त्रीणाम् । अवरिति । अस्तु । द्युक्षम् । द्यु । क्षम् । मित्रस्य । मि । त्रस्य । अर्यम्णः । दुराधर्षम् । दुः । आधर्षम् । वरुणस्य ॥१९२॥

सामवेद - मन्त्र संख्या : 192
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 8;
Acknowledgment

पदार्थ -
(त्रीणाम्) हे ऐश्वर्यवन् परमात्मन्! तेरे तीनों नाम उपासनीय (मित्रस्य) मित्र सहायक स्नेही—(अर्यम्णः) अर्यमा-आनन्दप्रद स्वामी—(वरुणस्य) वरुण-वरणीय—शरणप्रद स्वरूप का (महि) महत्—महत्त्वपूर्ण (द्युक्षम्) द्यु-प्रकाश में निवास करने वाला (दुराधर्षम्) न धर्षणीय न मिटने योग्य—न हटाने योग्य (अवः) रक्षण (अस्तु) हमारे लिये सदा रहे।

भावार्थ - परमात्मन्! तेरे मित्र—सहायक स्नेही, अर्यमा-आनन्दप्रद स्वामी, वरुण-वरणीय शरणप्रद तीनों नामों या साक्षात् स्वरूपों का महत्—भारी तेजस्वी, न दबाने योग्य रक्षण उपासक को मिलता है॥८॥

विशेष - ऋषिः—वारुणिः सत्यधृतिः (वरुण-वरणीय परमात्मा के सम्बन्ध में सत्यधारणावाला उपासक)॥<br>

इस भाष्य को एडिट करें
Top