Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 206
ऋषिः - वत्सः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
3

सु꣣नीथो꣢ घा꣣ स꣢꣫ मर्त्यो꣣ यं꣢ म꣣रु꣢तो꣣ य꣡म꣢र्य꣣मा꣢ । मि꣣त्रा꣢꣫स्पान्त्य꣣द्रु꣡हः꣢ ॥२०६॥

स्वर सहित पद पाठ

सु꣣नीथः꣢ । सु꣣ । नीथः꣢ । घ꣣ । सः꣢ । म꣡र्त्यः꣢꣯ । यम् । म꣣रु꣡तः꣢ । यम् । अ꣣र्यमा꣢ । मि꣣त्राः꣢ । मि꣣ । त्राः꣢ । पा꣡न्ति꣢꣯ । अ꣣द्रु꣡हः । अ꣣ । द्रु꣡हः꣢꣯ ॥२०६॥


स्वर रहित मन्त्र

सुनीथो घा स मर्त्यो यं मरुतो यमर्यमा । मित्रास्पान्त्यद्रुहः ॥२०६॥


स्वर रहित पद पाठ

सुनीथः । सु । नीथः । घ । सः । मर्त्यः । यम् । मरुतः । यम् । अर्यमा । मित्राः । मि । त्राः । पान्ति । अद्रुहः । अ । द्रुहः ॥२०६॥

सामवेद - मन्त्र संख्या : 206
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 10;
Acknowledgment

पदार्थ -
(सः-मर्त्यः-घा—सुनीथः) वह मनुष्य अवश्य प्रशस्य-सुमार्ग वाला—शोभन संसार पथिक है “सुनीथः प्रशस्यनाम” [निघं॰ २.२०] (यं मरुतः) जिसको मरुतों पापभावनाओं को मार देने वाले गुणों से युक्त इन्द्र-ऐश्वर्यवान् परमात्मा “मतुब्लोपश्छान्दसः” “इन्द्रो वै मरुतः” [गो॰ २.१.२३] (यम्-अर्यमा) जिसको आनन्दप्रद परमात्मा और (मित्रः) स्नेही साथी परमात्मा (अद्रुहः पान्ति) द्रोहभावरहित हितचिन्तक रूपों में वर्तमान परमात्मा रक्षा करते हैं।

भावार्थ - वह मनुष्य प्रशंसनीय सुपथगामी भाग्यशील है जिसके द्वारा उपासना से पापभावनानाशक ऐश्वर्यवान् आनन्दप्रद परमात्मा स्नेही परमात्मा अपना लिया गया है॥३॥

विशेष - ऋषिः—वत्सः (स्तुति वचन का वक्ता जन)॥<br>

इस भाष्य को एडिट करें
Top