Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 224
ऋषिः - वामदेवो गौतमः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
2
क꣢दु꣣ प्र꣡चे꣢तसे म꣣हे꣡ वचो꣢꣯ दे꣣वा꣡य꣢ शस्यते । त꣡दिध्य꣢꣯स्य꣣ व꣡र्ध꣢नम् ॥२२४
स्वर सहित पद पाठक꣢त् । उ꣣ । प्र꣡चे꣢꣯तसे । प्र । चे꣣तसे । महे꣢ । व꣡चः꣢꣯ । दे꣣वा꣡य꣢ । श꣣स्यते । त꣢त् । इत् । हि । अ꣣स्य । व꣡र्ध꣢꣯नम् ॥२२४॥
स्वर रहित मन्त्र
कदु प्रचेतसे महे वचो देवाय शस्यते । तदिध्यस्य वर्धनम् ॥२२४
स्वर रहित पद पाठ
कत् । उ । प्रचेतसे । प्र । चेतसे । महे । वचः । देवाय । शस्यते । तत् । इत् । हि । अस्य । वर्धनम् ॥२२४॥
सामवेद - मन्त्र संख्या : 224
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 12;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 12;
Acknowledgment
पदार्थ -
(प्रचेतसे महे देवाय) प्रकृष्ट चेताः उपकार प्रज्ञान वाले “चेतः प्रज्ञाननाम” [निघं॰ ३.९] महान् इन्द्र—परमात्मदेव के लिये (कत्-उ वचः-शस्यते) कोई भी वचन स्तुतिरूप में कहता—देता है “शंसु स्तुतौ” [भ्वादि॰] ‘कर्तरि कर्मप्रत्ययो यक् छान्दसः’ (अस्य) इस स्तुतिवचन प्रदाता का (तत्-हि-वर्धनम्) वह निश्चय वृद्धिनिमित्त हो जाता है।
भावार्थ - उपकारक ज्ञान वाले महान् परमात्मा के लिये जो भी वचन स्तुति निमित्त अर्पित करता है उसका वह निश्चय समृद्धिकारक बनता है॥२॥
विशेष - ऋषिः—वामदेवः (वननीय उपासनीय देव जिसका है उपासना-परायण जन)॥<br>
इस भाष्य को एडिट करें